Advaita Anubhuti (Experience of Non-Duality) - Sanskrit Text, Translation, Brief Commentary, Word-for-word meaning, and Chanting

Advaita Anubhuti

अद्वैतानुभूतिः

Advaitānubhūtiḥ

Experience of Non-Duality

 

Advaitānubhūti (Advaita Anubhuti) or the Experience of Non-duality is a hymn (stotram) attributed to Sri Shankara Bhagavadpada Acharya. This article contains the Sanskrit text, along with English translation and word-for-word meaning of the hymn. It also contains a brief commentary, Roman transliteration, prose order in Sanskrit and an audio file containing the chanting of the hymn.

 

Please click on the links below to navigate to the relevant section.

Sanskrit Text, English Transliteration and English Translation

Commentary

Word-for-word meaning

Chanting (mp3 file)

 

 

Sanskrit Text, English Transliteration and English Translation

 

अहमानन्दसत्यादिलक्षण: केवलः शिवः ।

सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ॥ १ ॥

 

ahamānandasatyādilakṣaṇa: kevalaḥ śivaḥ |

sadānandādirūpaṃ yattenāhamacalo’dvayaḥ || 1 ||

 

I am the auspiciousness that is defined by existence, (consciousness) and bliss. I am immovable and non-dual due to this nature of existence, (consciousness) and bliss.

 

अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः ।

एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥२॥

 

akṣidoṣādyathaiko’pi dvayavadbhāti candramāḥ |

eko’pyātmā tathā bhāti dvayavanmāyayā mṛṣā ||2||

 

Just as the single moon appears as though it is two moons due to an eye defect, similarly the Self which is non-dual falsely appears as though it is dual due to māyā (mis-comprehension or delusion).

 

अक्षिदोषविहीनानामेक एव यथा शशी ।

मायादोषविहीनानामात्मैवैकस्तथा सदा ॥ ३ ॥

 

akṣidoṣavihīnānāmeka eva yathā śaśī |

māyādoṣavihīnānāmātmaivaikastathā sadā || 3 ||

 

Just as the moon is one alone for those who are free from eye defects, the Self is always non-dual for those who are free from māyā (mis-comprehension or delusion)

 

द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् ।

द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ॥४॥

 

dvitvaṃ bhātyakṣidoṣeṇa candre sve māyayā jagat |

dvitvaṃ mṛṣā yathā candre mṛṣā dvaitaṃ tathātmani ||4||

 

The appearance of two moons is due to eye defect. Similarly appearance of the world in me is due to māyā. Just as the appearance of two moons is a false appearance, in the same way the appearance of duality is a false appearance.

 

आत्मनः कार्यमाकाशो विनाऽऽत्मानं न सम्भवेत् ।

कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥५॥

 

ātmanaḥ kāryamākāśo vinā’’tmānaṃ na sambhavet |

kāryasya pūrṇatā siddhā kiṃ punaḥ pūrṇatātmanaḥ ||5||

 

Space is an effect of (i.e., caused by) the Self. Without the Self, space cannot exist. The fullness of the effect (space) is well known. What again of (i.e., how can there be any doubt about) the fullness of the Self (which is the cause).

 

कार्यभूतो यथाकाश एक एव न हि द्विधा ।

हेतुभूतस्तथाऽऽत्माऽयमेक एव विजानतः ॥६॥

 

kāryabhūto yathākāśa eka eva na hi dvidhā |

hetubhūtastathā’’tmā’yameka eva vijānataḥ ||6||

 

Know that just as space (which is the effect), is one alone and not divisible, similarly the Self (which is the cause) is one alone.

 

एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।

एकोऽपि द्वयवत्पूर्णस्तथात्माऽयमुपाधितः ॥७॥

 

eko’pi dvayavadbhāti yathākāśa upādhitaḥ |

eko’pi dvayavatpūrṇastathātmā’yamupādhitaḥ ||7||

 

Just as the single undivided space appears to be divided due to the limiting adjucts, similary the unitary all-encompassing Self appears as though multiple due to limiting adjuncts.

 

कारणोपाधिचैतन्यं कार्यसंस्थच्चितोऽधिकम् ।

न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥८॥

 

kāraṇopādhicaitanyaṃ kāryasaṃsthacito’dhikam |

na ghaṭābhrānmṛdākāśaḥ kutracinnādhiko bhavet ||8||

 

Reflected consciousness (the cause) is superior to the mind (the effect). It can never happen that absolute space is not bigger than the pot space.

 

निर्गतोपाधिराकाश एक एव यथा भवेत् ।

एक एव तथात्माऽयं निर्गतोपाधिकः सदा ॥९॥

 

nirgatopādhirākāśa eka eva yathā bhavet |

eka eva tathātmā’yaṃ nirgatopādhikaḥ sadā ||9||

 

Just as the space becomes one single entity when the limiting adjuncts are removed, this Self is always one alone when free from limiting adjuncts.

 

आकाशादन्य आकाश आकाशस्य यथा न हि ।

एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥१०॥

 

ākāśādanya ākāśa ākāśasya yathā na hi |

ekatvādātmano nānya ātmā sidhyati cātmanaḥ ||10||

 

Just as space does not have another space that is different from it, similarly, due to the singularity (non-duality) of the Self, there cannot be another self that is different from the Self.

 

मेघयोगाद्यथा नीरं करकाकारतामियात् ।

मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥११॥

 

meghayogādyathā nīraṃ karakākāratāmiyāt |

māyāyogāttathaivātmā prapañcākāratāmiyāt ||11||

 

Just as water transforms into hailstones due to association with the clouds, the Self takes the forms of the world due to association with māyā.

 

वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।

वर्षोपलविनाशेन नीरनाशो यथा न हि ॥१२॥

आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।

प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् ॥१३॥

 

varṣopala ivābhāti nīramevābhrayogataḥ |

varṣopalavināśena nīranāśo yathā na hi ||12||

ātmaivāyaṃ tathā bhāti māyāyogātprapañcavat |

prapañcasya vināśena svātmanāśo na hi kvacit ||13||

 

Just as water alone appears as though it is hailstone due to association with clouds, and by the destruction of the hailstones the water is not destroyed, similarly this Self alone appears as though it is the world due to association with māyā, and by the destruction of the world there is no destruction of the Self whatsoever

 

जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।

तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥१४॥

 

jalādanya ivābhāti jalottho budbudo yathā |

tathātmanaḥ pṛthagiva prapañco’yamanekadhā ||14||

 

Just as a bubble arising in water appears as though it is different from water, similarly this world appears variegated (multiform) as though separate from the Self.

 

यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।

तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥१५॥

 

yathā budbudanāśena jalanāśo na karhicit |

tathā prapañcanāśena nāśaḥ syādātmano na hi ||15||

 

Just as water is not destroyed when the water bubble is destroyed, similarly there is no destruction of the Self when the world is destroyed.

 

अहिनिर्व्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।

तथा स्थूलादिसम्भूतः शुच्यादिर्नाजुयादिमम् ॥१६॥

 

ahinirvvayanījātaḥ śucyādirnāhimāpnuyāt |

tathā sthūlādisambhūtaḥ śucyādirnājuyādimam ||16||

 

Just as the snake does not consider the cast off skin as a part of itself, similarly a realized person never considers the three bodies (gross, subtle and causal) that have been renounced to be the Self

 

त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।

आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥१७॥

 

tyaktāṃ tvacamahiryadvadātmatvena na manyate |

ātmatvena sadā jñānī tyaktadehatrayaṃ tathā ||17||

 

The impurities of the cast off slough of a snake do not taint the snake. Similarly the impurities arising in the gross body, etc. do not decay this (Self).

 

अहिनिर्व्वयनीनाशादहेर्नाशो यथा न हि ।

देहत्रयविनाशेन नात्मनाशस्तथा भवेत् ॥१८॥

 

ahinirvvayanīnāśādahernāśo yathā na hi |

dehatrayavināśena nātmanāśastathā bhavet ||18||

 

Just as the snake is not destroyed when the cast off slough is destroyed, similarly the Self is not destroyed when the three bodies are destroyed.

 

तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।

आत्मा स्थूलादिसंयुक्तो दृश्यते स्थूलकादिवत् ॥१९॥

 

takrādilavaṇopetamajñairlavaṇavadyathā |

ātmā sthūlādisaṃyukto dṛśyate sthūlakādivat ||19||

 

Just as buttermilk containing salt appears (tastes) salty, similarly the Self mixed with grossness, etc. appears as though gross, etc. to the ignorant.

 

अयः काष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।

भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥२०॥

 

ayaḥ kāṣṭhādikaṃ yadvadvahnivadvahniyogataḥ |

bhāti sthūlādikaṃ sarvamātmavatsvātmayogataḥ ||20||

 

Just as iron, wood, etc. appear fiery due to association with fire, similarly all things like grossness, etc. appear as though they are the Self, due to association with the Self.

 

दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।

नैवात्माऽयमनात्मा स्यादनात्माऽयं न चात्मकः ॥२१॥

 

dāhako naiva dāhyaṃ syāddāhyaṃ tadvanna dāhakaḥ |

naivātmā’yamanātmā syādanātmā’yaṃ na cātmakaḥ ||21||

 

The burner cannot be the burnt, and the burnt cannot be the burner. Similarly this Self cannot be the non-Self and the non-Self cannot be the Self

 

प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् ।

येन भाति स एवाहं प्रमेयादिविलक्षणः ॥२२॥

 

prameyāditrayaṃ sārthaṃ bhānunā ghaṭakuḍyavat |

yena bhāti sa evāhaṃ prameyādivilakṣaṇaḥ ||22||

 

I am different from the three factors of knowledge (object, instrument and knowledge). I am the light, illuminated by which these three factors produce meaningful objects such as pot and wall.

 

भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।

स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥२३॥

 

bhānusphuraṇato yadvatsphuratīva ghaṭādikam |

sphuratīva prameyādirātmasphuraṇatastathā ||23||

 

Just as the pot and other objects appear to be gleaming due to gleaming of light, similarly the three factors of knowledge (object, instrument and knowledge) appear to be gleaming due to the gleaming of the Self

 

पिष्टादिर्गुलसम्पर्काद्गुलवत्प्रीतिमान्यथा ।

आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥२४॥

 

piṣṭādirgulasamparkādgulavatprītimānyathā |

ātmayogātprameyādirātmavatprītimānbhavet ||24||

 

Just as flour has a tendency to cling to the dough when it touches the dough, similarly the three factors of knowledge become desirous of clinging to the Self due to their associtation with the Self.

 

घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।

वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥२५॥

 

ghaṭanīrānnapiṣṭānāmuṣṇatvaṃ vahniyogataḥ |

vahniṃ vinā kathaṃ teṣāmuṣṇatā syādyathā kvacit ||25||

 

The warmth in the food is derived from the fire and not from the water in the pot. The warmth in the food is not possible without fire.

 

 

भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।

विनाऽत्मानं कथं तेषां स्फूर्तिता स्याद्यथा क्वचित् ॥२६॥

 

bhūtabhautikadehānāṃ sphūrtitā svātmayogataḥ |

vinā’tmānaṃ kathaṃ teṣāṃ sphūrtitā syādyathā kvacit ||26||

 

The bodies which are made up of matter become vibrant due to their association with the Self. Their vibrancy is not possible without the Self.

 

नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।

नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥२७॥

 

nānāvidheṣu kumbheṣu vasatyekaṃ nabho yathā |

nānāvidheṣu deheṣu tadvadeko vasāmyaham ||27||

 

Just as the space in various types of pots is a single entity, I, who am singlular, live in various types of bodies

 

नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।

नानाविधत्वं देहानां तद्वदेव न याम्यहम् ॥२८॥

 

nānāvidhatvaṃ kumbhānāṃ na yātyeva yathā nabhaḥ |

nānāvidhatvaṃ dehānāṃ tadvadeva na yāmyaham ||28||

 

Just as the differences (variety) belong to the pots alone and not to space, similarly the differences belong to the bodies alone, and not to Me.

 

यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।

तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥२९॥

 

yathā ghaṭeṣu naṣṭeṣu ghaṭākāśo na naśyati |

tathā deheṣu naṣṭeṣu naiva naśyāmi sarvagaḥ ||29||

 

Just as the space in the pots is not destroyed when the pots are destroyed, similarly I, the all-pervading, am not at all destroyed when the bodies are destroyed.

 

उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।

उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥

 

uttamādīni puṣpāṇi vartante sūtrake yathā |

uttamādyāstathā dehā vartante mayi sarvadā || 30 ||

 

Just as flowers of varying quality (good and bad) are present in the string (of a garland), similarly bodies of varying quality are always present in me.

 

यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।

तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥३१॥

 

yathā na saṃspṛśetsūtraṃ puṣpāṇāmuttamāditā |

tathā naikaṃ sarvagaṃ māṃ dehānāmuttamāditā ||31||

 

Just as of the varying quality of the flowers does not affect the thread, similarly varying quality of bodies does not affect Me, who am omnipresent and non-dual.

 

पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।

तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥३२॥

 

puṣpeṣu teṣu naṣṭeṣu yadvatsūtraṃ na naśyati |

tathā deheṣu naṣṭeṣu naiva naśyāmyahaṃ sadā ||32||

 

Just as the string is not destroyed when the flowers are destroyed, similarly I am never destroyed when the bodies are destroyed.

 

पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।

एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥३३॥

 

paryaṅkarajjurandhreṣu nānevaikāpi sūryabhā |

eko’pyanekavadbhāti tathā kṣetreṣu sarvagaḥ ||33||

 

Even though sunlight is one, it appears as though different in the couch, rope and hole (i.e., fully reflected, partially reflected and non-reflected).  Similarly even though the All-pervading (Self) is one, it appears as though multiple in the (various types of) bodies.

 

रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।

तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥३४॥

 

rajjurandhrasthadoṣādi sūryabhāṃ na spṛśedyathā |

tathā kṣetrasthadoṣādi sarvagaṃ māṃ na saṃspṛśet ||34||

 

Just as the defects, etc. (i.e. the good and bad qualities) in the rope and hole do not affect the sunlight, similarly the defects, etc. in the bodies do not affect Me, the All-pervading.

 

तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।

तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥३५॥

 

tadrajjurandhranāśeṣu naiva naśyati sūryabhā |

tathā kṣetravināśeṣu naiva naśyāmi sarvagaḥ ||35||

 

When the rope and hole are destroyed, the sunlight is not destroyed. Similarly when the bodies are destroyed I, the All-pervading, am not destroyed.

 

देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।

प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥३६॥

 

deho nāhaṃ pradṛśyatvādbhautikatvānna cendriyam |

prāṇo nāhamanekatvānmano nāhaṃ calatvataḥ ||36||

 

I am not the body, since the body is seen, and I am not the sense organs, since the sense organs are made of matter. I am not the vital airs, since the vital airs are numerous. I am not not the mind, since the mind is volatile.

 

बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।

देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत् ॥३७॥

 

buddhirnāhaṃ vikāritvāttamo nāhaṃ jaḍatvataḥ |

dehendriyādikaṃ nāhaṃ vināśitvādghaṭādivat ||37||

 

I am not the intellect, since the intellect is subject to modifications.I am not matter, since matter is inert. I am not a complex (combination) of body, sense organs, etc., since the complex is subject to destruction like a pot.

 

देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् ।

अहङ्कारं तथा भामि चैतेषामभिमानिनम् ॥३८॥

 

dehendriyaprāṇamanobuddhyajñānāni bhāsayan |

ahaṅkāraṃ tathā bhāmi caiteṣāmabhimāninam ||38||

 

I am the light that illuminates the body, sense organs, vital airs, mind, intellect, primordial matter and the conceited ego.

 

सर्वं जगदिदं नाहं विषयत्वादिदंधियः ।

अहं नाहं सुषुप्त्यादावहमः साक्षितः सदा ॥३९॥

 

sarvaṃ jagadidaṃ nāhaṃ viṣayatvādidaṃdhiyaḥ |

ahaṃ nāhaṃ suṣuptyādāvahamaḥ sākṣitaḥ sadā ||39||

 

This entire world is not Me, since the entire world is an object of my intellect. I am not the “I” in sleep, etc. (sleep, dream and waking states) since the “I” in sleep etc. is always witnessed (by Me).

 

सुप्तौ यथा निर्विकारस्तथाऽवस्थाद्वयेऽपि च ।

द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥४०॥

 

suptau yathā nirvikārastathā’vasthādvaye’pi ca |

dvayormātrābhiyogena vikārīva vibhāmyaham ||40||

 

Just as I am changeless in deep sleep, I am changeless in the (other) two states (i.e., dream and waking states) also. In these two (states of dream and waking) I consider as though I am changing, due to contact with the material world.

 

उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।

तथाऽऽत्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥४१॥

 

upādhinīlaraktādyaiḥ sphaṭiko naiva lipyate |

tathā’’tmā kośajaiḥ sarvaiḥ kāmādyairnaiva lipyate ||41||

 

Just as a crystal is not at all stained by the (reflected) blue, red and other colours of nearby objects, similarly the Self is not at all stained by all desires (and other impurities) born from (the five) sheaths (of the individual).

 

फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।

अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥४२॥

 

phālena bhrāmyamāṇena bhramatīva yathā mahī |

ago’pyātmā vimūḍhena calatīva pradṛśyate ||42||

 

Just as a cow (yoked to) a wandering plough (appears) as though it (the cow) is wandering, the Self, even though it is non-moving, seems as though moving to the ignorant.

 

देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।

यावत्तावदयं मूढो नानायोनिषु जायते ॥४३॥

 

dehatrayamidaṃ nityamātmatvenābhimanyate |

yāvattāvadayaṃ mūḍho nānāyoniṣu jāyate ||43||

 

As long as this trio of bodies (waking body, dreaming body and sleeping body) is considered as the Self, till then this fool is constantly born various in wombs.

 

निद्रादेहजदुःखादिर्जाग्रद्देहं न संस्पृशेत् ।

जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥४४॥

 

nidrādehajaduḥkhādirjāgraddehaṃ na saṃspṛśet |

jāgraddehajaduḥkhādistathātmānaṃ na saṃspṛśet ||44||

 

Just as sorrow and other emotions arising in the the sleeping body do not affect the waking body, similarly sorrow and other emotions arising in the the waking body do not affect the Self.

 

जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया ।

निद्रादेहविनाशेन जाग्रहो न नश्यति ॥४५॥

 

jāgraddehavadābhāti nidrādehastu nidrayā |

nidrādehavināśena jāgraho na naśyati ||45||

 

The dream body appears as though it is the waking body, due to the dream. When the dream body is destroyed, the waker is not destroyed.

 

तथाऽयमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।

जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥४६॥

 

tathā’yamātmavadbhāti jāgraddehastu jāgarāt |

jāgraddehavināśena nātmā naśyati karhicit ||46||

 

Similarly this waking body appears as though it is the Self, due to waking state.  When the waking body is destroyed, the the Self is not destroyed whatsoever.

 

हित्वाऽयं स्वाप्निकं देहं जाग्रहमपेक्षते ।

जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥४७॥

 

hitvā’yaṃ svāpnikaṃ dehaṃ jāgrahamapekṣate |

jāgraddehaprabuddho’yaṃ hitvātmānaṃ yathā tathā ||47||

 

Just the waking body is sought by disregarding the dream body, similary the wise person seeks the Self by disregarding the waking body.

 

स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।

असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥४८॥

 

svapnabhoge yathaivecchā prabuddhasya na vidyate |

asatsvargādike bhoge naivecchā jñāninastathā ||48||

 

Just as the waker has no desire for the (unreal) enjoyment of dreams, similarly the wise person has no desire for enreal enjoyment of heaven, etc.

 

भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः ।

रूपशीलादयश्चात्मभोगा भोग्यस्वरूपकाः ॥४९॥

 

bhoktrā bahiryathā bhogyaḥ sarpo dṛṣadi kalpitaḥ |

rūpaśīlādayaścātmabhogā bhogyasvarūpakāḥ ||49||

 

The enjoyer (wrongly) assumes that the enjoyments (objects and experiences) are external, just like the snake imagined in a sculpture (as though the snake is separate from the stone). Similarly appearances, qualities and other enjoyments are (wrongly) assumed to be enjoyed by the Self.

 

ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।

जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥५०॥

 

jñasya nāstyeva saṃsāro yadvadajñasya karmiṇaḥ |

jānato naiva bhīryadvadrajjusarpamajānataḥ ||50||

 

The ignorant person’s illusory world – like that of the doer - does not exist at all for the wise person. The ignorant person’s fear - like the snake (imagined on the) rope - does not exist at all for the wise person.

 

सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।

स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥५१॥

 

saindhavasya ghano yadvajjalayogājjalaṃ bhavet |

svātmayogāttathā buddhirātmaiva brahmavedinaḥ ||51||

 

Just as a mass of salt, due to contact with water, becomes (i.e., completely dissolves in) water, similarly the intellect of one who knows Brahman, due to contact with the Self, becomes the Self itself.

 

तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।

एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥५२॥

 

toyāśrayeṣu sarveṣu bhānureko’pyanekavat |

eko’pyātmā tathā bhāti sarvakṣetreṣvanekavat ||52||

 

Even though the sun is one, it appears as though many (suns) in all the water bodies. Similary, even though the Self is one, appears as though many (selves) in all the bodies.

 

भानोरन्य इवाभाति जलभानुर्जले यथा ।

आत्मनोऽन्य इवाभासो भाति बुद्धौ तथाऽऽत्मनः ॥५३॥

 

bhānoranya ivābhāti jalabhānurjale yathā |

ātmano’nya ivābhāso bhāti buddhau tathā’’tmanaḥ ||53||

 

Just as the water sun shines in the water as though it is different from the sun, similarly the reflection of the Self shines in the intellect, as though it is different from the Self.

 

बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।

विनाऽऽत्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥५४॥

 

bimbaṃ vinā yathā nīre pratibimbo bhavetkatham |

vinā’’tmānaṃ tathā buddhau cidābhāso bhavetkatham ||54||

 

Just as there cannot be a reflected image (of the sun) in the water without the original image (i.e., the sun) similarly there cannot be reflected consciousness in the intellect without the Self.

 

प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।

न भवेयुस्तथाऽऽभासकर्तृत्वाद्यास्तु नात्मनः ॥५५॥

 

pratibimbacalatvādyā yathā bimbasya karhicit |

na bhaveyustathā’’bhāsakartṛtvādyāstu nātmanaḥ ||55||

 

Just as the tremulousness, etc. of the reflected image (i.e., the reflected sun on the water’s surface) is not of the original image (the sun), similarly indeed the fallacies of doership, etc. (seer, doer, enjoyer, etc.) are not of the Self.

 

जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।

बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत् ॥५६॥

 

jale śaityādikaṃ yadvajjalabhānuṃ na saṃspṛśet |

buddheḥ karmādikaṃ tadvaccidābhāsaṃ na saṃspṛśet ||56||

 

Just as the the coldness and other attibutes of the water do not affect the water sun (i.e., reflected image of the sun in the water), similarly the activites of the intellect do not affect the reflected consciousness.

 

बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।

चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥५७॥

 

buddheḥ kartṛtvabhoktṛtvaduḥkhitvādyaistu saṃyutaḥ |

cidābhāso vikārīva śarāvasthāmbubhānuvat ||57||

 

The reflected consciousness connected to the doership, enjoyership, suffering, etc. of the intellect indeed appears as though it is changing, like the water sun situated in the water.

 

शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।

बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥५८॥

 

śarāvasthodake naṣṭe tatstho bhānurvinaṣṭavat |

buddherlaye tathā suptau naṣṭavatpratibhātyayam ||58||

 

When the water in the lake is lost, it appears as though the sun in the water is lost. Similarly during sleep, due to the inactivity of the mind, it appears as though the Self does not exist.

 

जलस्थाकं जलं चोर्मिं भासयन्भाति भास्करः ।

आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥५९॥

 

jalasthākaṃ jalaṃ cormiṃ bhāsayanbhāti bhāskaraḥ |

ātmābhāsaṃ dhiyaṃ buddheḥ kartṛtvādīnayaṃ tathā ||59||

 

The sun shines, lluminating the ripples and waves in the water. Similarly this Self shines, illuminating the intellect and the doership, etc. of the intellect.

 

मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।

मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम् ॥६०॥

 

meghāvabhāsako bhānurmeghacchanno’vabhāsate |

mohāvabhāsakastadvanmohacchanno vibhātyayam ||60||

 

The sun is the illuminator, and the overspread of clouds is the the illuminated. Similarly the Self is the illuminator and the overspread of delusions is the illuminated.

 

भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।

तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥६१॥

 

bhāsyaṃ meghādikaṃ bhānurbhāsayanpratibhāsate |

tathā sthūlādikaṃ bhāsyaṃ bhāsayanpratibhātyayam ||61||

 

With the sun illuminating, the illuminated clouds etc. appear (are visible). Similarly with this Self illuminating, the illuminated gross (body), etc. appear.

 

सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते ।

सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥६२॥

 

sarvaprakāśako bhānuḥ prakāśyairnaiva dūṣyate |

sarvaprakāśako hyātmā sarvaistadvanna dūṣyate ||62||

 

Sun, the illuminator of all (things), cannot be seen by the illuminated (things). Similarly the Self, the illuiminator of everything, cannot indeed be seen by anything.

 

मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।

बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥६३॥

 

mukurasthaṃ mukhaṃ yadvanmukhavatprathate mṛṣā |

buddhisthābhāsakastadvadātmavatprathate mṛṣā ||63||

 

Just as the (reflected image of) the face in the mirror falsely appears as though it is the face, similarly the reflection (of consciousness) in the intellect falsely appears as though it is the Self.

 

मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।

बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥६४॥

 

mukurasthasya nāśena mukhanāśo bhavetkatham |

buddhisthābhāsanāśena nāśo naivātmanaḥ kvacit ||64||

 

The face is not destroyed when the reflected image on the mirror is destroyed. The Self is by no means destroyed when the reflection (of consciousness) in the intellect is destroyed.

 

ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।

प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥६५॥

 

tāmrakalpitadevādistāmrādanya iva sphuret |

pratibhāsyādirūpeṇa tathātmotthamidaṃ jagat ||65||

 

Just as the deities engraved on copper appear as though different from copper, similarly the shimmerings, etc. arising from the Self appear in the form of this world.

 

ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।

एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥६६॥

 

īśajīvātmavadbhāti yathaikamapi tāmrakam |

eko’pyātmā tathaivāyamīśajīvādivanmṛṣā ||66||

 

Even though copper is one, it appears (multiple) as though god and man. Similarly even though this Self is one, it falsely appears (multiple) as though god, man, etc.

 

यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।

तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥६७॥

 

yatheśvarādināśena tāmranāśo na vidyate |

tatheśvarādināśena nāśo naivātmanaḥ sadā ||67||

 

Just the copper is not destroyed by the destruction of god, etc. (engraved on copper), similarly the Self is never destroyed by the destruction of god, etc.

 

अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।

तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥६८॥

 

adhyasto rajjusarpo’yaṃ satyavadrajjusattayā |

tathā jagadidaṃ bhāti satyavatsvātmasattayā ||68||

 

Due to the existence of the rope, the rope-snake is imagined to exist. Similarly, due to the existence of the Self this world appears as though it exists.

 

अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।

तथा जगदभावेन सदात्मैवावशिष्यते ॥६९॥

 

adhyastāherabhāvena rajjurevāvaśiṣyate |

tathā jagadabhāvena sadātmaivāvaśiṣyate ||69||

 

When the superimposed snake is no longer present, the rope alone remains. Similarly when the world is no longer present, the Self alone remains always.

 

स्फटिके रक्तता यद्वदुपाधेर्नीलताऽम्बरे ।

यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥७०॥

 

sphaṭike raktatā yadvadupādhernīlatā’mbare |

yathā jagadidaṃ bhāti tathā satyamivādvaye ||70||

 

Just like the redness of the nearby object (reflected) in the crystal and the blueness of the sky, similarly this world appears (falsely) in the non-dual Self as though it is real.

 

स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा ।

तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥७१॥

 

sphaṭike raktatā mithyā mṛṣā khe nīlatā yathā |

tathā jagadidaṃ mithyā ekasminnadvaye mayi ||71||

 

Just as the (reflected redness in the crystalis unreal and the blueness of the the sky is false, similary this world (appearing) in the singlular non-dual Me is unreal.

 

जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।

निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेध्रुवम् ॥७२॥

 

jīveśvarādibhāvena bhedaṃ paśyati mūḍhadhīḥ |

nirbhede nirviśeṣe’sminkathaṃ bhedo bhavedhruvam ||72||

 

The foolish intellect sees external differences due to sentiments of man, god, etc. How can there be any difference in the non-different attributeless Self?

 

लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।

लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥७३॥

 

liṅgasya dhāraṇādeva śivo’yaṃ jīvatāṃ vrajet |

liṅganāśe śivasyāsya jīvatāveśatā kutaḥ ||73||

 

Only because Shiva (auspicious divinity) supports the body, this life moves about. When the body is destroyed, where is the masquerade of Shiva?

 

शिव एव सदा जीवो जीव एव सदा शिवः ।

वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥७४॥

 

śiva eva sadā jīvo jīva eva sadā śivaḥ |

vettyaikyamanayoryastu sa ātmajño na cetaraḥ ||74||

 

Always Shiva (the auspicious divinity) alone is the jīva (living being), and always the jīva alone is Shiva. Whoever knows the oneness of these two (Shiva and jīva), he indeed is the knower of the Self, and not the others.

 

क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।

आत्मयोगादनात्माऽयमात्मवद्दृश्यते तथा ॥७५॥

 

kṣīrayogādyathā nīraṃ kṣīravaddṛśyate mṛṣā |

ātmayogādanātmā’yamātmavaddṛśyate tathā ||75||

 

Just as water, when mixed with milk, falsely appears as though it is milk, similarly this non-self appears as though it is the the Self, due to association with the Self.

 

नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा ।

स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥७६ ॥

 

nīrātkṣīraṃ pṛthakkṛtya haṃso bhavati nānyathā |

sthūlādeḥ svaṃ pṛthakkṛtya mukto bhavati nānyathā ||76 ||

 

Having separated the milk from the water, the swan exists, and not otherwise. Having separated the Self from the gross (body) etc, the liberated soul exists, and not otherwise.

 

क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।

आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥७७॥

 

kṣīranīravivekajño haṃsa eva na cetaraḥ |

ātmānātmavivekajño yatireva na cetaraḥ ||77||

 

The swan alone knows the discrimination between milk and water, and not the other (birds). The sage alone knows the discrimination between Self and non-self, and not the others.

 

अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् ।

नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥७८॥

 

adhyastacorajaḥ sthāṇorvikāraḥ syānna hi kvacit |

nātmano nirvikārasya vikāro viśvajastathā ||78||

 

When the trunk of a tree is mistaken for a thief, there is no modification whatsoever (in the trunk). Similarly there is no modification of the Omiscient Immutable Self.

 

ज्ञाते स्थाणौ कुतश्चोरश्चोराभावे भयं कुतः ।

ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ॥७९॥

 

jñāte sthāṇau kutaścoraścorābhāve bhayaṃ kutaḥ |

jñāte svasminkuto viśvaṃ viśvābhāve kuto’khilam ||79||

 

When the trunk of the tree is known (recognized) the thief disappears. When the thief disappears, fear also vanishes. When the Self is known, the world disappears. When the world disappears, everything vanishes (is resolved into the Self).

 

गुणवृत्तित्रयं भाति परस्परविलक्षणम् ।

सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ॥८०॥

 

guṇavṛttitrayaṃ bhāti parasparavilakṣaṇam |

satyātmalakṣaṇe yasminsa evāhaṃ niraṃśakaḥ ||80||

 

I am the Indivisible, the true Self, in whom the mutually exclusive three fundamental qualities of nature (purity, activity and inertia) and the three states (waking, dreaming and sleeping) appear.

 

देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् ।

तदेवाह परं ब्रह्म देहत्रयविलक्षणः ॥८१॥

 

dehatrayamidaṃ bhāti yasminbrahmaṇi satyavat |

tadevāha paraṃ brahma dehatrayavilakṣaṇaḥ ||81||

 

That Brahman in which this trio of bodies (waking, dreaming and sleeping bodies) appears as though it (the trio) is real, that Ultimate, which is different from the three bodies, is called Brahman

 

जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् ।

स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ॥८२ ॥

 

jāgradāditrayaṃ yasminpratyagātmani satyavat |

sa evāhaṃ paraṃ brahma jāgradādivilakṣaṇaḥ ||82 ||

 

The inner Self in which the trio of waking (body), etc. appears, as though it (the trio) is real, I am that Ulimate Brahman alone, who am different from waking (body), etc.

 

विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् ।

स एव परमात्माऽहं विश्वादिकविलक्षणः ॥८३ ॥

 

viśvādikatrayaṃ yasminparamātmani satyavat |

sa eva paramātmā’haṃ viśvādikavilakṣaṇaḥ ||83 ||

 

The Ultimate Self, in which the trio of Vishva (Vishva, Taijasa and Prājna) appears as though real, I am that Ultimate Self alone who am different from Vishva, etc.

 

विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् ।

स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ॥८४॥

 

virāḍāditrayaṃ bhāti yasminsākṣiṇi satyavat |

sa eva saccidānandalakṣaṇo’haṃ svayaṃprabhaḥ ||84||

 

The witness in which the trio of Virat, etc. (Virāt, Hiranyagarbha and Ishwara) appears, as though it (the trio) is real, I am the self-luminous alone, of the nature of existence-consciousness-bliss.

 

 

Commentary

 

Advaitānubhūtiḥ (Experience of Non-duality) consists of 84 verses (ślokas), explaining the philosophy of Non-duality (Advaita Vedānta).

The last five verses describe the conclusions/experiences of a liberated (self-realized) soul that has transcended non-duality, and hence the title “Experience of Non-duality”.

 

In this hymn, Shri Śhaṅkarāchārya provides an abundance of lucid examples, which can help the seeker to grasp the profound concepts of non-duality.

 

Non-duality essentially means there is only one Reality, which falsely appears as though it is many (in the form of man, world, God, etc.). The core concept of Advaita Vedānta is the the one-ness of the individual soul (jīvātma or simply ātma) and God or Universal Soul (paramātma or Brahman).

 

Verse 1: The nature of the true Self

 

In the very first verse, the hymn begins with the definition of the true Self – ānandasatyādilakṣaṇa. This refers to sat-chit-ānanda existence-consciousness-bliss, which is the nearest that words can approach the definition of the true Self. Here it is important to note that these are not three separate qualities of the Self – all three are essentially different appellations of the same thing. Consciousness itself is existence, which itself is bliss. Further descriptions such as kevalaḥ (singular) śivaḥ (auspicious), acalaḥ (immovable) and advayaḥ (non-dual) are also given in order to explain the true nature of the Self.

 

Verses 2 to 21: Maya and its effects

 

For a normal person, the definition of the true Self given in the first verse seems to be far-fetched, and is difficult to accept. How can “I” the limited individual who is constantly filled with longings and regrets, be the embodiment of bliss? What does it mean when it says I am immovable, auspicious, etc?

 

In order to clarify this doubt, the hymn points out the root cause for this apparent contradiction - māyā, which loosely transalated means mis-comprehension or delusion. Among the various concepts which are part of the Advaita Vedānta philosophy, māyā is perhaps the most difficult concept to comprehend. In fact, due to it inexplicability māyā is also refered to as anirvachanīya, which means “indescribable”. Simply put, māyā is a special condition/state of being “neither true nor untrue” (sat-asat-vilakshana). Another synonym for māyā is mūlāvidyā or primordial ignorance (an ignorance that is beginningless). The closest example to such a condition would be the dream. In our dreams, we vividly experience a world from the viewpoint of our (assumed) individuality, in which the “I” identity undergoes various experiences. During the dream we believe the happenings to be true. But after waking up, we realise that these were false. According to Advaita Vedānta , even the waking condition is māyā – it appears real now, but once we wake up to a higher level (i.e., when we realise the true Self) this sense of individualy and this world of duality ceases. Then we realise the essential non-duality of existence.

 

In order to illustrate this concept of māyā or delusion, and to convince us that māyā does indeed exist, the hymn describes various examples from common life to point out different types of delusions. A brief listing of the examples and the delusions caused are given below:

 

·       The two moons effect (verses 2 to 4): Due to an eye defect (diplopia), there occurs double vision, where it appears as though there are two objects, when there is actually one object only. This may occasionally be experienced briefly even by people without diplopia, during periods of extreme exhaustion, or when intoxicated. This effect can be simulated in normal people, by gently pressing with the tip of the index fingers on the outer part of our upper eyelids (between the eyebrow and the eyeball). This is an example of the apparent duality of a non-dual object.

·       The pot space effect (verses 5 to 10): Even though space cannot be divided, we tend to think of it as divided. For example the space within a pot is called a pot space, as though the space is within the pot. In reality it is the pot that is in space. Space, which is really one undivided entity, appears as through divided due to the limiting adjunct (the pot). This is an example of the apparent divisibility of an indivisible entity.

·       The hailstone effect (verses 11 to 13): This refers to the phenomenon where stones fall from the sky (instead of rain water). These “stones” are usually 5 mm to 15 mm in diameter. In extreme cases, some of these stones can weigh upto 1 kg, and also cause many deaths. Hail is nothing but water frozen into ice. It is formed due to the freezing of water drops in in the cold upper regions of thunderstorm clouds. Though hailstones are formed of water, it appears as though transformed into solid. This is an example of the apparent transformation of appearance of an object.

·       The water bubble effect (verses 14 to 15): When bubbles arise in water, it appears as though there is a variety of objects (bubbles of different shapes, speeds and trajectories) in the water, even though there is nothing but water [technically, the bubbles are caused by trapped air]. This is an example of apparent variety in a homogeneous entity.

·       The snakeskin effect (verses 17 to 18): The dirt and other superficial impurities on the outer skin of the snake appear to be real until the snake casts off its outer skin (slough). This is an example of apparent impurty.

·       The salty buttermilk effect (verse 19) and the glowing iron effect (verse 20): Buttermilk by itself is not salty. However, when we add salt to the buttermilk, the salt dissolves and it appears as though the bulttermilk is salty. Similarly when an iron ball heated in the furnace, the iron ball glows after some time, emitting heat and light. Though iron in itself normally has nethter heat nor light, the properties of fire are transferred to iron. This is an example of the apparent transformation of qualities.

 

While describing the above examples of māyā, the hymn also clarifies the nature of the true Self, of which the main aspects are:

·       The true Self is non-dual, eternal, indivisible, changeless, attributeless, and ever pure

·       The Self falsely appears as though it is multiple (man, world, God, etc.), mortal, divided (limited by time and space), ever changing, full of attributes and impure.

·       The reason for this false appearance is māyā, or ignorance

·       When māyā disappears, the true Self is revealed / realized

 

Verses 22 to 25: Factors of knowledge

 

In order to explain the mechanism of how māyā works in the individual, and creates false apperances, the hymn then proceeds to the factors of knowledge (verses 22 to 25) To understand this, we need to first understand how knowledge works (i.e., how does one know anything?). Vedānta and other Indian philosophies have researched this topic in great detail, and each system has arrived at its own list of “valid means of knowledge” (as opposed to invalid means such as memory, doubt, error and hypothetical reasoning). There are four factors involved in obtaining valid knowledge – (1) the knower or pramātā, (2) the object to be known, or prameya, (3) the instrument of knowledge, or pramāna, and (4) the knowledge obtained, or pramā. Of these four, the last three (i.e., excluding the knower) are referred to as the three factors of knowledge (prameyāditrayaṃ), mentioned in verse 22.While it appears as the though the the three factors of knowledge (i.e, the trio of instrument-object-knowledge) are the source of knowledge, it is really the fourth factor – the knower (pramātā), the true Self – which illuminates the trio in the first place. The trio appears to gleam, due to the illumination provided by the Self (like the pot gleaming due to light). The trio also clings to the Self (like flour clinging to dough), which makes it appear as the Self is actively involved in the process of knowing, thus creating all the false appearances. In reality, the Self is only the witness in whose presence the “knowing” (including the delusions discussed above) happens.  

 

Verses 26 to 36: The all-pervasiveness of the true Self

 

Thereafter the hymn explains the all-peravsiveness of the Self (verses 26 to 36). Though it may appear as if the self is limited to one individual, it is really one Universal Soul which appears as though separate and limited in each individual soul. We can consider electricity as a modern-day example. Even though electricity is one, it appears (expresses itself) differently in various types of instruments – is expreses as light in light bulb, as sound in a music player, as heat in room heater, etc. The hymn discusses the following additional examples to highlight the oneness of the Self:

·       Space (verses 27 to 29): Even though space is one undivided entity, it appears as though there are many spaces (pot space, room space, etc.)

·       The string of a flower garland (Verses 30 to 32): Even though the garland may appear to contain may different types of flowers, the flowers are all held toegether by one string.

·       Sunlight (Verses 33 to 35): Though we see different types of objects such as couch, rope and hole, they are all illuminated by one sunlight.

 

Verses 36 to 39: Logical negation of the limiting adjuncts

 

Next, in four important verses (36 to 39), the hymn provides a logical explanation as to why the Self is beyond the body, mind, intellect, etc. Basically, whatever is observed cannot be the subject (“me”), since whatever is observed is different from the observer. I can see my body, I can observe the emotions in my mind, I can observe the thoughts arising in my intellect – hence I am not my body, mind or intellect. I cannot be matter, since matter is inert whereas I am sentient (conscious). I am not a combination of body, mind, etc. since whatever is produced by combining is subject to destruction – if something has a date of birth, then definitely it also has a date of death. The true Self is that (consciousness) that illumates the body, mind, intellect, etc.

 

Verses 39 to 51: The three bodies

 

If I am not the body, mind or intellect, then how do you explain the experiences that I undergo, such as waking state, dream state and deep sleep state?

 

The hymn uses the terminology of the three bodies (dehatrayam) to explain that true Self is not any of these bodies (verses 39 to 51). It uses the example of dreams to show that just as the “I” of the dreams is false, similarly the “I” of the other two states (waking state and deep sleep state) is also false. In essence, the true Self is neither the “doer” nor the “enjoyer”. Once the intellect inderstands that the Self is neither the doer nor the enjoyer, it merges into the Self, like salt dissolving in water (verse 51).

 

Verses 52 to 71: Further examples of Maya, and descriptions of the true Self

 

Then the hymn proceeds to further explain how the non-dual Self is the only reality, even though our worldly experience seems to contradict this statement. Here again, several useful and relatable examples are given, to help the seeker internalise the truth (verses 52 to 71), including the following:

 

·       Sun refelecting in water bodies (verses 52 to 60): This analogy is used to eplain the non-dual, never-chaning, ever-pure and imperishable nature of the true Self (even though it may appear as though variegated, ever-changing, impure and perisbale).

·       Sun illuminating the clouds (verses 61 and 62):  This analogy is used to explain the real source of all appearances (the illuminator which illuminates all objects), and the reason for the difficulty in realising the true Self.

·       The following additional examples are given to explain the above nature of the true Self.

o   Face reflected in the mirror (verses 63 and 64 )

o   Deities engraved on copper (verses 65 to 67)

o   Rope mistaken for a snake (verses 68 and 69)

o   Crystal reflecting colours of nearby objects  (verses 70 and 71)

 

Verses 72 to 74: Self is God

 

Then in the next three verses (72 and 74) the hymn points out the identity (one-ness) of the individual soul and the Universal Soul (jīva-brahma aikyam). It says says that Shiva (the Universal Soul, or God) alone is jīva (the individual soul), and jīva is none other than Shiva.

 

Verses 75 to 77: Discrimination of Self and non-Self

The hymn then proceeds to give two more examples of how to the non-self gets mistaken for the self, and the need to differentiate beteen reality and apparent reality

·       Water, milk and the swan (verses 75 to 77): Water, when mixed with milk, appears as though it is milk, and only a swan can separate milk from water (there is a popular Indian lore about about a mythical bird that can separate milk from water, and the bird is translated as a “swan” in English).

·       Trunk and thief (Versesl 78 and 79): The trunk of a tree (i.e., a tree which is shorn of its branches) that is adjacent to a forest footpath is mistaken to be a roadside robber during dusk time by a fearful traveller.

 

Verses 80 to 84: The experience of non-duality

 

In the final five verses (80 to 84), the hym concludes with an uplifting description of the real experience of non-dualism (Advaitānubhūtiḥ) of a realized soul, as follows:

·       I am beyond the three fundamental qualities of nature (purity, activity and inertia)

·       I am beyond and the three states (waking, dreaming and sleeping)

·       I am beyond the three micro identities associated with the individual soul (i.,e, Visvha -  in the waking stage, Taijasa - in the dream state, and Prājna - in the deep sleep state)

·       I am beyond the three macro identities associated with the Universal Soul (i.,e, Virāt  -  in the gross form, Hiranyagarbha - in the subtle form, and Ishwara - in the causal form)

·       I am the self-illuminous existence-consciousness-bliss.

 

 

Split-sandhis, Prose Order and Word-for-word Meaning

 

Verse-1

 

अहम्-आनन्द-सत्य-आदि-लक्षण: केवलः शिवः ।

सत्-आनन्द-आदि-रूपं यत्-तेन-अहम्-अचलः-अद्वयः ॥ १ ॥

 

अहम् आनन्द-सत्य-आदि-लक्षण: केवलः शिवः (अस्मि) । यत् सत्-आनन्द-आदि-रूपं तेन अहम् अचलः अद्वयः ॥

 

अहम् (अस्मि) I am आनन्द-सत्य-आदि bliss, existence, etc. लक्षण: defining feature केवलः pure शिवः auspiciousness यत् that सत्-आनन्द-आदि-रूपं form of existence, bliss, etc तेन by which अहम् I अचलः immovable अद्वयः non-dual

 

Verse-2

 

अक्षि-दोषात्-यथा-एकः-अपि द्वयवत्-भाति चन्द्रमाः

एकः-अपि-आत्मा तथा भाति द्वयवत्-मायया मृषा

 

यथा चन्द्रमाः एकः अपि अक्षि-दोषात् द्वयवत् भाति, तथा आत्मा एकः अपि मायया द्वयवत् मृषा भाति ॥

 

यथा Just as चन्द्रमाः the moon एकः अपि even though single अक्षि-दोषात् due to defect in the eye द्वयवत् as though double भाति appears तथा similarly आत्मा the Self एकः अपि even though non-dual मायया due to māyā (mis-comprehension or delusion) द्वयवत् as though dual मृषा falsely भाति appears

 

Verse-3

 

अक्षि-दोष-विहीनानाम्-एक एव यथा शशी

माया-दोष-विहीनानाम्-आत्म-एव-एक-तथा सदा

 

यथा शशी अक्षि-दोष-विहीनानाम् एक एव, तथा आत्मा माया-दोष-विहीनानाम् एक एव सदा ॥

 

यथा Just as शशी the moon अक्षि-दोष-विहीनानाम् to those who are free from eye defects एक एव is one alone, तथा similarly आत्मा the Self माया-दोष-विहीनानाम् to those who do not have the defect of एक māyā (mis-comprehension or delusion) एव is non-dual सदा always

 

Verse-4

 

द्वित्वं भाति-अक्षि-दोषेण चन्द्रे स्वे मायया जगत् ।

द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथा- आत्मनि ॥४॥

 

चन्द्रे द्वित्वं अक्षि-दोषेण भाति । (तथा हि) जगत् मायया स्वे (भाति) । यथा चन्द्रे द्वित्वं मृषा (अस्ति), तथा आत्मनि द्वैतं मृषा (अस्ति) ॥

 

चन्द्रे in the moon द्वित्वं duality अक्षि-दोषेण due to eye defect भाति appears (तथा हि) similary जगत् the world मायया due to māyā स्वे (भाति) appears in me यथा just as चन्द्रे in the moon द्वित्वं duality मृषा (अस्ति) appears falsely, तथा in the same way आत्मनि in the Self द्वैतं duality मृषा (अस्ति) appears falsely

 

Verse-5

 

आत्मनः कार्यम्-आकाशः विना-आत्मानं न सम्भवेत् ।

कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णता-आत्मनः ॥५॥

 

 

आकाशः आत्मनः कार्यम् (अस्ति) । आत्मानं विना (आकाशः) न सम्भवेत् । कार्यस्य (आकाशस्य) पूर्णता सिद्धा (अतः) किं पुनः (कारणस्य) आत्मनः पूर्णता ॥

 

आकाशः space आत्मनः कार्यम् (अस्ति) is an effect of (is caused by) the Self आत्मानं विना without the Self (आकाशः) न सम्भवेत् space cannot exist कार्यस्य (आकाशस्य) पूर्णता सिद्धा the fullness of the effect (space) is established   (अतः) किं पुनः therefore what again of (कारणस्य) आत्मनः पूर्णता the fullness of the Self (the cause)

 

Verse-6

 

कार्यभूतः यथा-आकाशः एक एव न हि द्विधा ।

हेतुभूतः-तथा-आत्मा-अयम्-एक एव विजानतः ॥६॥

 

यथा कार्यभूतः आकाशः एक एव हि, न द्विधा,

 तथा हेतुभूतः अयम् आत्मा एक एव (इति) विजानतः ॥

 

यथा Just as कार्यभूतः the effect आकाशः space एक एव हि is one only, न द्विधा, and not two (i.e. not divided) तथा in the same way हेतुभूतः the cause अयम् आत्मा this Self एक एव  is one alone, (इति)विजानतः know thus

 

Verse-7

 

एकः-अपि द्वयवत्-भाति यथा-आकाशः उपाधितः ।

एकः-अपि द्वयवत्-पूर्णः-तथा-आत्मा-अयम्-उपाधितः ॥७॥

 

यथा आकाशः एकः अपि उपाधितः द्वयवत् भाति,

तथा अयम् पूर्णः आत्मा एकःअपि उपाधितः द्वयवत् (भाति) ॥

 

यथा Just as आकाशः space एकः अपि even though it is one उपाधितः due to the limiting adjunct द्वयवत् as though two (as though divided) भाति appears तथा in the same way अयम् पूर्णः आत्मा this full (all-encompassing) Self एकःअपि even though it is one उपाधितःdue to limiting adjunct द्वयवत् (भाति) appear as though two (as though mulitple)

 

Verse-8

 

कारण-उपाधि-चैतन्यं कार्य-संस्थ-चित्तः-अधिकम् ।

न घट-अभ्रात् -मृद्-आकाशः कुत्रचित्-न-अधिकः भवेत् ॥८॥

 

कारण: उपाधि-चैतन्यं कार्यसंस्थ-चित्तः अधिकम् (भवेत्)।

मृद्घट अभ्रात् आकाशः न अधिकः न कुत्रचित् भवेत् ॥

 

कारण: the cause उपाधि-चैतन्यं reflected consciousness कार्यसंस्थ-चित्तः अधिकम् (भवेत्) is superior to the mind, which is the produced effect मृद्घट अभ्रात् than the claypot space आकाशः absolute space न अधिकः not bigger न कुत्रचित् भवेत् can never happen

 

Verse-9

 

निर्गतः-उपाधिः-आकाशः एकः एव यथा भवेत् ।

एकः एव तथा-आत्मा-अयं निर्गतः-उपाधिकः सदा ॥९॥

 

यथा उपाधिः निर्गतः आकाशः एकः एव भवेत् ।

तथा उपाधिकः निर्गतः अयं आत्मा एकः एव सदा ॥

 

यथा just as उपाधिः निर्गतः आकाशः space that is free from limiting adjuncts एकः एव भवेत् becomes one alone

तथा in the same way उपाधिकः निर्गतः अयं आत्मा this Self, free from limiting adjuncts एकः एव सदा is always one alone

 

Verse-10

 

आकाशात्-अन्यः आकाशः आकाशस्य यथा न हि ।

एकत्वात्-आत्मनः न-अन्यः आत्मा सिध्यति च-आत्मनः ॥१०॥

 

यथा आकाशात्-अन्यः आकाशः आकाशस्य न हि, (तथा)

च आत्मनः एकत्वात् आत्मनः अन्यः आत्मा न सिध्यति ॥

 

यथा Just as आकाशात्-अन्यः आकाशः आकाशस्य न हि space does not have another space (that is different) from it

तथा च similarly आत्मनः एकत्वात् due to the singularity of the Self आत्मनः अन्यः आत्मा न सिध्यति another Self (that is different) from the Self cannot be obtained

 

 

Verse-11

 

मेघ-योगात्-यथा नीरं करक-आकारताम्-इयात् ।

माया-योगात्-तथा-एव-आत्मा प्रपञ्च-आकारताम्-इयात् ॥११॥

 

यथा नीरं मेघ-योगात् करक-आकारताम् इयात्, तथा एव आत्मा

माया-योगात् प्रपञ्च-आकारताम् इयात् ॥

 

यथा just as नीरं water मेघ-योगात् due to association with clouds करक-आकारताम् इयात् attains the form of hailstones तथा एव similary आत्मा the Self माया-योगात् due to association with māyā प्रपञ्च-आकारताम् इयात् takes the form of the world

 

Verses – 12 & 13

 

वर्षोपल इव-आभाति नीरम्-एव-अभ्र-योगतः ।

वर्षोपल-विनाशेन नीर-नाशो यथा न हि ॥१२॥

 

आत्मा-एव-अयं तथा भाति माया-योगात्-प्रपञ्चवत् ।

प्रपञ्चस्य विनाशेन स्वात्म-नाश: न हि क्वचित् ॥१३॥

 

यथा नीरम् एव अभ्र-योगतः वर्षोपल इव आभाति, वर्षोपल विनाशेन नीर-नाशो न हि (भवति), तथा अयं आत्मा एव माया-योगात् प्रपञ्चवत् भाति, प्रपञ्चस्य विनाशेन स्वात्मनाश: न हि क्वचित् (भवति) ॥

 

यथा just as नीरम् एव water alone अभ्र-योगतः due to association with the cloud वर्षोपल इव as though hailstones आभाति appears वर्षोपल विनाशेन by the destruction of the hailstones नीर-नाशो न हि (भवति) the water is not destroyed तथा similarly अयं आत्मा एव this Self alone माया-योगात् due to association with māyā प्रपञ्चवत् भाति appears as though it is the world प्रपञ्चस्य विनाशेन by the destruction of the world स्वात्मनाश: न हि there is no destruction of the Self क्वचित् (भवति) whatsoever

 

Verse-14

 

जलात्-अन्य इव-आभाति जलोत्थः बुद्बुदः यथा ।

तथा-आत्मनः पृथक्-इव प्रपञ्चः-अयम्-अनेकधा ॥१४॥

 

यथा जलोत्थः बुद्बुदः जलात् अन्य इव आभाति, तथा अयम् प्रपञ्चः आत्मनः पृथक्-इव अनेकधा (आभाति) ॥

 

यथा just as जलोत्थः बुद्बुदः a bubble arising in water जलात् अन्य इव आभाति appears as though it is different from water तथा similarly अयम् प्रपञ्चः this world आत्मनः पृथक्-इव अनेकधा (आभाति) appears variegated (multiform) as though separate from the Self

 

Verse-15

 

यथा बुद्बुद-नाशेन जल-नाशः न कर्हिचित् ।

तथा प्रपञ्च-नाशेन नाशः स्यात्-आत्मनः न हि ॥१५॥

 

यथा बुद्बुद-नाशेन जल-नाश: न कर्हिचित् (भवति), तथा प्रपञ्च-नाशेन आत्मनः नाशः न हि स्यात् ॥

 

यथा just as बुद्बुद-नाशेन by destruction of the water bubble जल-नाश: न there is destruction of the water कर्हिचित् (भवति) whatsoever तथा similarly प्रपञ्च-नाशेन by the destruction of the world आत्मनः नाशः न हि स्यात् there is no destruction of the Self

 

Verse-16

 

अहि:-निर्व्वयनी-जातः शुचि-आदिः-न-अहिम्-आप्नुयात् ।

तथा स्थूल-आदि-सम्भूतः शुचि-आदिः-न-अजुयात्-इमम् ॥१६॥

 

अहि-निर्व्वयनी-जात: शुचि-आदिः अहिम् न आप्नुयात्, तथा स्थूल-आदि-सम्भूतः शुचि-आदिः इमम् (आत्मानम्) न अजुयात् ॥

 

अहि-निर्व्वयनी-जातः शुचि-आदिः the cleanliness etc. (impurities) formed on the cast off slough of a snake अहिम् न आप्नुयात् do not reach (taint) the snake तथा similarly स्थूल-आदि-सम्भूतः शुचि-आदिः the cleanliness etc. (impurities) arising in the gross body, etc.  इमम् (आत्मानम्) न अजुयात् do not decay this (Self)

 

Verse-17

 

त्यक्तां त्वचम्-अहिः-यद्वत्-आत्मत्वेन न मन्यते ।

आत्मत्वेन सदा ज्ञानी त्यक्-देहत्रयं तथा ॥१७॥

 

यद्वत् अहिः त्यक्तां त्वचम् आत्मत्वेन न मन्यते । तथा ज्ञानी सदा त्यक्त-देहत्रयं आत्मत्वेन (न मन्यते) ॥

 

यद्वत् Just like अहिः the snake त्यक्तां त्वचम् the skin that is given up आत्मत्वेन as self न मन्यते does not consider, तथा similarly ज्ञानी a realized person सदा always त्यक्त-देहत्रयं the renounced three bodies (gross, subtle and causal) आत्मत्वेन as Self (न मन्यते) does not consider

 

Verse-18

 

अहि-निर्व्वयनी-नाशात्-अहेः-नाशः यथा न हि ।

देह-त्रय-विनाशेन न-आत्म-नाशः-तथा भवेत् ॥१८॥

 

यथा अहि-निर्व्वयनी-नाशात् अहेः नाशः न हि । तथा देह-त्रय-विनाशेन आत्म-नाशः न भवेत् ॥

 

यथा Just as अहि-निर्व्वयनी-नाशात् due to destruction of the cast off slough अहेः नाशः न हि there is no destruction of the snake तथा similarly देह-त्रय-विनाशेन due to destruction of the three bodies आत्म-नाशः न भवेत् the Self is not destroyed

 

Verse-19

 

तक्र-आदि-लवण-उपेतम्-अज्ञैः लवण-वत्-यथा ।

आत्मा स्थूल-आदि-संयुक्तः दृश्यते स्थूलक-आदि-वत् ॥१९॥

 

यथा लवण-उपेतम् तक्र-आदि लवण-वत् (दृश्यते), (तथा), अज्ञैः स्थूल-आदि-संयुक्तः आत्मा स्थूलक-आदि-वत् दृश्यते ॥

 

यथा Just as लवण-उपेतम् salt containing तक्र-आदि buttermilk etc लवण-वत् salty (स्वादते) tastes (तथा) similarly अज्ञैः by the ignorant स्थूल-आदि-संयुक्तः आत्मा the Self mixed with grossness, etc.  स्थूलक-आदि-वत् as though gross, etc. दृश्यते appears

 

Verse-20

 

अयः काष्ठादिकं वह्निवत्-वह्नि-योगतः ।

भाति स्थूलादिकं सर्वम्-आत्मवत्-स्वात्म-योगतः ॥२०॥

 

(यथा) वह्नि-योगतः अयः काष्ठादिकं वह्निवत् (भाति) (तथा) स्वात्म-योगतः स्थूलादिकं सर्वम् आत्मवत् भाति ॥

 

(यथा) just as वह्नि-योगतः due to association with fire अयः काष्ठादिकं iron, wood, etc.वह्निवत् (भाति) appears fiery (तथा) similarly स्वात्म-योगतः due to association with the Self स्थूलादिकं सर्वम् all things like grossness, etc. आत्मवत् भाति appear as though it is the Self.

 

Verse-21

 

दाहकः न-एव दाह्यं स्यात्-दाह्यं तद्वत्-न दाहकः ।

न-एव-आत्मा-अयम्-अनात्मा स्यात्-अनात्मा-अयं न च आत्मकः ॥२१॥

 

दाहकः दाह्यं न एव स्यात्, दाह्यं दाहकः न (स्यात्) ।

तद्वत् अयम् आत्मा अनात्मा न एव स्यात्, अयं अनात्मा च न आत्मकः (स्यात्) ॥

 

दाहकः the burner दाह्यं न एव स्यात् cannot be the burnt दाह्यं the burnt दाहकः न (स्यात्) cannot be the burner तद्वत् similarly अयम् आत्मा this Self अनात्मा न एव स्यात् cannot be the non-Self अयं अनात्मा च and the non-self न आत्मकः (स्यात्) cannot be the Self

 

Verse-22

 

प्रमेयादि-त्रयं सार्थं भानुना घट-कुड्य-वत् ।

येन भाति स: एव-अहं प्रमेयादि-विलक्षणः ॥२२॥

 

प्रमेयादित्रयं घट-कुड्य-वत् सार्थं येन भानुना भाति स: एव अहं प्रमेयादि-विलक्षणः ॥

 

प्रमेयादित्रयं the three factors of knowledge (Prameya or object of knowledge, paramana or instrument of knowledge and prama or the knowledge) घट-कुड्य-वत् as though pot and wall सार्थं meaningfully येन भानुना by which light भाति shine स: he एव alone अहं I am प्रमेयादि-विलक्षणः different from the three factors of knowledge

 

Verse-23

 

भानुस्फुरणत: यद्वत्-स्पुरति-इव घटादिकम् ।

स्फुरति-इव प्रमेयादिः आत्म-स्फुरणतः तथा ॥२३॥

 

यद्वत् घटादिकम् भानुस्फुरणत: स्पुरति इव (दृश्यते), तथा प्रमेयादिः आत्म-स्फुरणतः स्फुरति इव (दृश्यते) ॥

 

यद्वत् Just as घटादिकम् pot, etc. भानुस्फुरणत: due to gleaming of light स्पुरति इव as though gleaming (दृश्यते) appears तथा similarly प्रमेयादिः the three factors of knowledge आत्म-स्फुरणतः due to the gleaming of the Self स्फुरति इव as though gleaming (दृश्यते) appears

 

Verse-24

 

पिष्टादिः-गुल-सम्पर्कात्-गुलवत्-प्रीतिमान्-यथा ।

आत्म-योगात्-प्रमेयादिः-आत्मवत्-प्रीतिमान्-भवेत् ॥२४॥

 

यथा पिष्टादिः गुल-सम्पर्कात् गुलवत् प्रीतिमान् (भवेत्), (तथा) प्रमेयादिः आत्म-योगात् आत्मवत् प्रीतिमान् भवेत् ॥

 

यथा just as पिष्टादिः flour, etc. गुल-सम्पर्कात् due to contact with globule गुलवत् प्रीतिमान् (भवेत्) becomes desirous of being part of the globule (तथा) similarly प्रमेयादिः the three factors of knowledge आत्म-योगात् due to association with the Self आत्मवत् प्रीतिमान् भवेत् becomes desirous of being part of the Self

 

Verse-25

 

घट-नीरात्-न-पिष्टानाम्-उष्णत्वं वह्नि-योगतः ।

वह्निं विना कथं तेषाम्-उष्णता स्यात्-यथा क्वचित् ॥२५॥

 

पिष्टानाम् उष्णत्वं वह्नि-योगतः, न घट-नीरात् । तेषाम् उष्णता वह्निं विना कथं स्यात् यथा क्वचित् ॥

 

पिष्टानाम् उष्णत्वं the heat of the meals वह्नि-योगतः is due to assotiation with fire न घट-नीरात् and not from the water in the pot तेषाम् उष्णता their heat वह्निं विना without fire कथं स्यात् यथा क्वचित् how can it be whatsoever

 

Verse-26

 

भूतः-भौतिक-देहानां स्फूर्तिता स्वात्म-योगतः ।

विना-आत्मानं कथं तेषां स्फूर्तिता स्यात्-यथा क्वचित् ॥२६॥

 

स्वात्म-योगतः भूत-भौतिक देहानां स्फूर्तिता: (भवन्ति) । आत्मानं विना कथं तेषां स्फूर्तिता स्यात् यथा क्वचित् ॥

 

स्वात्म-योगतः due to association with the Self भूत-भौतिक देहानां of the the material bodies स्फूर्तिता: (भवन्ति) become vibrant आत्मानं विना withtout the Self कथं तेषां स्फूर्तिता स्यात् यथा क्वचित् how can their vibrancy be whatsoever

 

Verse-27

 

नाना-विधेषु कुम्भेषु वसतु-एकं नभः यथा ।

नाना-विधेषु देहेषु तद्वत्-एकः वसामि-अहम् ॥२७॥

 

यथा नभः नाना-विधेषु कुम्भेषु एकं वसतु (अस्ति), तद्वत् एकः अहम् नाना-विधेषु देहेषु वसामि ॥

 

यथा Just as नभः the sky (space) नाना-विधेषु कुम्भेषु in various types of pots एकं वसतु (अस्ति) is a single entity तद्वत् similarly एकः अहम् I who am singlular नाना-विधेषु देहेषु in various types of bodies वसामि live

 

Verse-28

 

नाना-विधत्वं कुम्भानां न याति-एव यथा नभः ।

नाना-विधत्वं देहानां तद्वत्-एव न यामि-अहम् ॥२८॥

 

यथा नाना-विधत्वं कुम्भानां एव, नभः न याति, तद्वत् नाना-विधत्वं देहानां एव, अहम् न यामि ॥

 

यथा Just नाना-विधत्वं the variety कुम्भानां एव is of the pots alone नभः न याति space does not attain (variety) तद्वत् similarly नाना-विधत्वं the variety देहानां एव is of the bodies alone अहम् न यामि I do not attain (variety)

 

 

Verse-29

 

यथा घटेषु नष्टेषु घट-आकाशः न नश्यति ।

तथा देहेषु नष्टेषु न-एव नश्यामि सर्वगः ॥२९॥

 

यथा घट-आकाशः घटेषु नष्टेषु न नश्यति, तथा सर्वगः (अहम्) देहेषु नष्टेषु न नश्यामि एव ॥

 

यथा just as घट-आकाशः pot-space घटेषु नष्टेषु when pots are destroyed न नश्यति is not destroyed तथा similarly सर्वगः (अहम्) I, the all-pervading देहेषु नष्टेषु when bodies are destroyed न नश्यामि एव am not destroyed at all

 

Verse-30

 

उत्तम-आदीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।

उत्तम-आद्याः-तथा देहाः वर्तन्ते मयि सर्वदा ॥ ३० ॥

 

यथा सूत्रके उत्तम-आदीनि पुष्पाणि वर्तन्ते, तथा उत्तम-आद्याः देहाः मयि सर्वदा वर्तन्ते ॥

 

यथा Just as सूत्रके in the string (of a garland) उत्तम-आदीनि best, etc (eg.  best, mediocre and worst) पुष्पाणि flowers वर्तन्ते are present तथा similarly उत्तम-आद्याः best, etc (eg.  best, mediocre and worst) देहाः bodies मयि सर्वदा वर्तन्ते are present in me always

 

Verse-31

 

यथा न संस्पृशेत्-सूत्रं पुष्पाणाम्-उत्तमादिता ।

तथा न-एकं सर्वगं मां देहानाम्-उत्तमादिता ॥३१॥

 

यथा पुष्पाणाम् उत्तमादिता सूत्रं न संस्पृशेत्, तथा देहानाम् उत्तमादिता सर्वगं एकं मां न (संस्पृशेत्) ॥

 

यथा just as पुष्पाणाम् of the flowers उत्तमादिता goodness, etc. सूत्रं न संस्पृशेत् does not affect the thread तथा similarly देहानाम् of the bodies उत्तमादिता goodness, etc. सर्वगं एकं मां न (संस्पृशेत्) do not affect Me, who am omnipresent and non-dual

 

Verse-32

 

पुष्पेषु तेषु नष्टेषु यद्वत्-सूत्रं न नश्यति ।

तथा देहेषु नष्टेषु न-एव नश्यामि-अहं सदा ॥३२॥

 

यद्वत् तेषु पुष्पेषु नष्टेषु सूत्रं न नश्यति, तथा देहेषु नष्टेषु अहं सदा न नश्यामि एव ॥

 

यद्वत् just as तेषु पुष्पेषु नष्टेषु when the flowers are destroyed सूत्रं न नश्यति the string is not destroyed तथा similarly देहेषु नष्टेषु when the bodies are destroyed अहं सदा न नश्यामि एव I am never destroyed at all

 

Verse-33

 

पर्यङ्क-रज्जु-रन्ध्रेषु नाना-इव्-एका-अपि सूर्यभा ।

एकः-अपि-अनेकवत्-भाति तथा क्षेत्रेषु सर्वगः ॥३३॥

 

(यथा) सूर्यभा एका अपि पर्यङ्क-रज्जु-रन्ध्रेषु नाना इव् (भाति), तथा सर्वगः एकः अपि क्षेत्रेषु अनेकवत् भाति ॥

 

(यथा) Just as सूर्यभा sunlight एका अपि even through one पर्यङ्क-रज्जु-रन्ध्रेषु in the couch, rope and hole नाना इव् (भाति) it appears as though different, तथा similarly सर्वगः एकः अपि even though the All-pervading (Self) is one क्षेत्रेषु in the bodies अनेकवत् as though multiple भाति appears

 

Verse-34

 

रज्जु-रन्ध्र-स्थ-दोष-आदि सूर्यभां न स्पृशेत्-यथा ।

तथा क्षेत्र-स्थ-दोष-आदि सर्वगं मां न संस्पृशेत् ॥३४॥

 

यथा रज्जु-रन्ध्र-स्थ दोषादि सूर्यभां न स्पृशेत्, तथा क्षेत्रस्थ दोषादि सर्वगं मां न संस्पृशेत् ॥

 

यथा just as रज्जु-रन्ध्र-स्थ दोषादि the defects, etc. in the rope and hole सूर्यभां न स्पृशेत् do not affect the sunlight तथा similarly क्षेत्रस्थ दोषादि the defects, etc. in the bodies सर्वगं मां न संस्पृशेत् do not affect Me, the All-pervading.

 

Verse-35

 

तत्-रज्जु-रन्ध्र-नाशेषु न-एव नश्यति सूर्यभा ।

तथा क्षेत्र-विनाशेषु न-एव नश्यामि सर्वगः ॥३५॥

 

(यथा) तत् रज्जु-रन्ध्र-नाशेषु सूर्यभा न नश्यति एव, तथा क्षेत्र-विनाशेषु सर्वगः (अहं) न नश्यामि एव ॥

 

(यथा) just as तत् रज्जु-रन्ध्र-नाशेषु when the rope and hole are destroyed सूर्यभा न नश्यति एव the sunlight is not destroyed at all तथा similarly क्षेत्र-विनाशेषु when the bodies are destroyed सर्वगः (अहं) न नश्यामि एव I, the All-pervading am not destroyed at all

 

Verse-36

 

देहः न-अहं प्रदृश्यत्वात्-भौतिकत्वात्-न च-इन्द्रियम् ।

प्राणः न-अहम्-अनेकत्वात्-मनः न-अहं चलत्वतः ॥३६॥

 

अहं देहः न (अस्मि), प्रदृश्यत्वात् । (अहं) इन्द्रियम् च न (अस्मि), भौतिकत्वात् । अहं प्राणः न (अस्मि), अनेकत्वात् । अहं मनः न (अस्मि), चलत्वतः ॥

 

अहं देहः न (अस्मि) I am not the body प्रदृश्यत्वात् since it (the body) is seen (अहं) इन्द्रियम् च न (अस्मि) and I am not the sense organs भौतिकत्वात् since they (the sense organs) are made of matter अहं प्राणः न (अस्मि) I am not the vital airs अनेकत्वात् since they (the vital airs) are multiple अहं मनः न (अस्मि) I am not the mind चलत्वतः since it (the mind) is volatile.

 

Verse-37

 

बुद्धिः-न-अहं विकारित्वात्-तमः न-अहं जडत्वतः ।

देहेन्द्रियादिकं न-अहं विनाशित्वात्-घटादिवत् ॥३७॥

 

बुद्धिः न (अस्मि), विकारित्वात् । अहं तमः न (अस्मि), जडत्वतः । अहं देहेन्द्रियादिकं न (अस्मि), घटादिवत् विनाशित्वात् ॥

 

बुद्धिः न (अस्मि) I am not the intellect विकारित्वात् since it (the intellect) is subject to modifications अहं तमः न (अस्मि) I am not ignorance (primordial matter) जडत्वतः since it (primordial) is inert अहं देहेन्द्रियादिकं न (अस्मि) I am not a complex of body, sense organs, etc.  घटादिवत् विनाशित्वात् since it (the complex) is subject to destruction like a pot.

 

Verse-38

 

देह-इन्द्रिय-प्राण-मनः-बुद्धि-अज्ञानानि भासयन् ।

अहङ्कारं तथा भामि च-एतेषाम्-अभिमानिनम् ॥३८॥

 

देह-इन्द्रिय-प्राण-मनः-बुद्धि-अज्ञानानि तथा अभिमानिनम् अहङ्कारं च एतेषाम् भासयन् (अहम्) भामि ॥

 

देह-इन्द्रिय-प्राण-मनः-बुद्धि-अज्ञानानि body, sense organs, vital airs, mind, intellect and primordial matter तथा अभिमानिनम् अहङ्कारं च and similarly the conceited ego एतेषाम् these भासयन् illuminating (अहम्) भामि I glow

 

Verse-39

 

सर्वं जगत्-इदं न-अहं विषयत्वात्-इदं-धियः ।

अहं न-अहं सुषुप्ति-आदौ-अहमः साक्षितः सदा ॥३९॥

 

इदं सर्वं जगत् न अहं (अस्ति), इदं धियः विषयत्वात् । अहं सुषुप्ति-आदौ “अहं” न (आस्मि), सदा अहमः साक्षितः ॥

 

इदं सर्वं जगत् this entire world अहं न (आस्ति) is not Me इदं धियः विषयत्वात् since this (the entire world) is an object of my intellect अहं I सुषुप्ति-आदौ अहं the “I” in sleep, etc. न (आस्मि) am not सदा अहमः साक्षितः since it (the “I” in sleep etc.) is always witnessed (by Me)

 

Verse-40

 

सुप्तौ यथा निर्विकार:-तथा-अवस्था-द्वये-अपि च ।

द्वयोः-मात्रा-अभियोगेन विकारी-इव विभामि-अहम् ॥४०॥

 

यथा (अहं) सुप्तौ निर्विकार: (अस्मि), तथा (अहं) अवस्थाद्वये अपि च (निर्विकार: अस्मि) । अहम् द्वयोः मात्रा-अभियोगेन विकारी-इव विभामि ॥

 

यथा just as (अहं) सुप्तौ निर्विकार: (अस्मि) I am changeless in deep sleep, तथा similarly (अहं) अवस्थाद्वये in the (other) two states (i.e. dream and waking states) अपि च also (निर्विकार: अस्मि) I am changeless अहम् I द्वयोः in these two (states of dream and waking) मात्रा-अभियोगेन due to contact with the material world विकारी-इव as though changing विभामि consider myself

 

Verse-41

 

उपाधि-नील-रक्त-आद्यैः स्फटिकः न-एव लिप्यते ।

तथा-आत्मा कोशजैः सर्वैः कामाद्यैः-न-एव लिप्यते ॥४१॥

 

(यथा) स्फटिकः नील-रक्त-आदि उपाधिभिः न लिप्यते एव । तथा आत्मा सर्वैः कोशजैः कामाद्यैः न लिप्यते एव ॥

 

(यथा) just as स्फटिकः the crystal नील-रक्त-आदि blue, red, etc. उपाधिभिः due to the limiting adjuncts (i.e. the colour of the nearby objects) न लिप्यते एव is not stained at all तथा similarly आत्मा the Self सर्वैः कोशजैः कामाद्यैः by all desires, etc. born from the five sheaths of the body न लिप्यते एव is not stained at all

 

Verse-42

 

फालेन भ्राम्यमाणेन भ्रमति-इव यथा मही ।

अगः-अपि-आत्मा विमूढेन चलति-इव प्रदृश्यते ॥४२॥

 

यथा भ्राम्यमाणेन फालेन (युक्ता) मही भ्रमति इव (दृश्यते) । आत्मा अगः अपि विमूढेन चलति इव प्रदृश्यते ॥

 

यथा just as भ्राम्यमाणेन फालेन (युक्ता) मही the cow yoked to a wandering plough भ्रमति इव (दृश्यते) appears as though wandering आत्मा the Self अगः अपि even though non-moving विमूढेन by the ignorant चलति इव प्रदृश्यते seems as though moving

 

Verse-43

 

देह-त्रयम्-इदं नित्यम्-आत्मत्वेन-अभिमन्यते ।

यावत्-तावत्-अयं मूढः नाना-योनिषु जायते ॥४३॥

 

यावत् इदं देह-त्रयम् आत्मत्वेन अभिमन्यते, तावत् नित्यम् अयं मूढः नाना योनिषु जायते ॥

 

यावत् as long as इदं this देह-त्रयम् trio of bodies (gross body, subtle body and causal body) आत्मत्वेन अभिमन्यते is considered as the Self तावत् till then नित्यम् constantly अयं this मूढः fool नाना योनिषु in various wombs जायते is born

 

Verse-44

 

निद्रा-देह-ज-दुःख-आदिः जाग्रत्-देहं न संस्पृशेत् ।

जाग्रत्-देह-ज-दुःखादिः-तथा-आत्मानं न संस्पृशेत् ॥४४॥

 

(यथा) निद्रादेहज दुःख-आदिः जाग्रद्देहं न संस्पृशेत्, तथा जाग्रद्देहज दुःखादिः आत्मानं न संस्पृशेत् ॥

 

(यथा) just as निद्रादेहज born in the sleeping body दुःख-आदिः sorrow, etc. जाग्रद्देहं the waking body न संस्पृशेत् does not affect तथा similarly जाग्रद्देहज born in the waking body दुःखादिः sorrow, etc. आत्मानं the Self न संस्पृशेत् does not affect

 

Verse-45

 

जाग्रत्-देहवत्-आभाति निद्रा-देहः-तु निद्रया ।

निद्रा-देह-विनाशेन जाग्रहः न नश्यति ॥४५॥

 

निद्रादेहः निद्रया जाग्रद्देहवत् आभाति । निद्रादेह विनाशेन जाग्रहः तु न नश्यति ॥

 

निद्रादेहः the sleeping body निद्रया due to sleep जाग्रद्देहवत् as though waking body आभाति appears निद्रादेह विनाशेन by the destruction of the sleeping body जाग्रहः तु न नश्यति the waker is not destroyed

 

Verse-46

 

तथा-अयम्-आत्मवत्-भाति जाग्रत्-देहः-तु जागरात् ।

जाग्रत्-देह-विनाशेन न-आत्मा नश्यति कर्हिचित् ॥४६॥

 

तथा अयम् जाग्रद्देहः जागरात् आत्मवत् भाति । जाग्रद्देह विनाशेन आत्मा तु न नश्यति कर्हिचित् ॥

 

तथा similarly अयम् this जाग्रद्देहः waking body जागरात् due to waking state आत्मवत् as though Self भाति appears जाग्रद्देह विनाशेन by the destruction of the waking body आत्मा तु न नश्यति कर्हिचित् the Self is not destroyed whatsoever

 

Verse-47

 

हित्वा-अयं स्वाप्निकं देहं जाग्रहम्-अपेक्षते ।

जाग्रत्-देह-प्रबुद्धः-अयं हित्वा-आत्मानं यथा तथा ॥४७॥

 

यथा अयं स्वाप्निकं देहं हित्वा जाग्रहम् अपेक्षते, तथा

प्रबुद्धः अयं जाग्रद्देह हित्वा आत्मानं (अपेक्षते) ॥

 

यथा just as अयं this स्वाप्निकं देहं dream body हित्वा disregarding जाग्रहम् waking stateअपेक्षते is sought तथा similary प्रबुद्धः the wise अयं this जाग्रद्देह waking body हित्वा disregarding आत्मानं the Self (अपेक्षते) is sought

 

Verse-48

 

स्वप्न-भोगे यता-एवे-इच्छा प्रबुद्धस्य न विद्यते ।

असत्-स्वर्गादिके भोगे न-एव-इच्छा ज्ञानिनः-तथा ॥४८॥

 

यता स्वप्नभोगे प्रबुद्धस्य इच्छा एव न विद्यते, तथा

असत् स्वर्गादिके भोगे ज्ञानिनः इच्छा एव न (विद्यते) ॥

 

यता just as स्वप्नभोगे in the enjoyment of dream प्रबुद्धस्य of the waker इच्छा एव न विद्यते there is no desire at all तथा similarly असत् unreal स्वर्गादिके भोगे in the enjoyment of heaven, etc. ज्ञानिनः of the wise person इच्छा एव न (विद्यते) there is no desire at all

 

Verse-49

 

भोक्त्रा बहिः-यथा भोग्यः सर्पः दृषदिः कल्पितः ।

रूप-शील-आदयः-च-आत्म-भोगा: भोग्य-स्वरूपकाः ॥४९॥

 

भोग्यः भोक्त्रा बहिः कल्पितः, यथा सर्पः दृषदिः (कल्पितः अस्ति) । (तथा) रूप-शील-आदयः भोग्य-स्वरूपकाः च आत्म-भोगा: (इति कल्पिताः सन्ति) ॥

 

भोग्यः enjoyment भोक्त्रा by the enjoyer बहिः outside कल्पितः assumed यथा just like सर्पः the snake दृषदिः in a stone (कल्पितः अस्ति) is imagined (तथा) similarly रूप-शील-आदयः appearance, qualities, etc. भोग्य-स्वरूपकाः च and other enjoyments आत्म-भोगा: are enjoyments of the Self (इति कल्पिताः सन्ति) thus they are assumed

 

Verse-50

 

ज्ञस्य न-अस्ति-एव संसारः यद्वत्-अज्ञस्य कर्मिणः ।

जानतः न-एव भीः-यद्वत्-रज्जु-सर्पम्-अजानतः ॥५०॥

 

अज्ञस्य संसारः कर्मिणः यद्वत् ज्ञस्य न अस्ति एव ।

अजानतः भीः रज्जु-सर्पम् यद्वत् जानतः न (अस्ति) एव ॥

 

अज्ञस्य of the ignorant संसारः the illusory world कर्मिणः यद्वत् like that of the doer ज्ञस्य of the wise person न अस्ति एव does not exist at all अजानतः of the ignorant भीः fear रज्जु-सर्पम् यद्वत् like that of the snake (imagined on the) rope जानतः of the wise person न (अस्ति) एव does not exist at all

 

Verse-51

 

सैन्धवस्य घन: यद्वत्-जल-योगात्-जलं भवेत् ।

स्वात्म-योगात्-तथा बुद्धिः-आत्मा-एव ब्रह्म-वेदिनः ॥५१॥

 

यद्वत् सैन्धवस्य घन: जल-योगात् जलं भवेत् ।

तथा ब्रह्म-वेदिनः बुद्धिः स्वात्म-योगात् आत्मा एव भवेत् ॥

 

यद्वत् just as सैन्धवस्य घन: the mass of salt जल-योगात् due to contact with water जलं भवेत् becomes water तथा similarly ब्रह्म-वेदिनः बुद्धिः the intellect of the knower of Brahman स्वात्म-योगात् due to contact with the Self आत्मा एव भवेत् becomes the Self itself

 

Verse-52

 

तोय-आश्रयेषु सर्वेषु भानुः-एकः-अपि-अनेकवत् ।

एकः-अपि-आत्मा तथा भाति सर्व-क्षेत्रेषु-अनेकवत् ॥५२॥

 

(यथा) भानुः एकः अपि सर्वेषु तोय-आश्रयेषु अनेकवत् (भाति),

तथा आत्मा एकः अपि सर्व-क्षेत्रेषु अनेकवत् भाति ॥

 

(यथा) just as भानुः the sun एकः अपि even though one सर्वेषु तोय-आश्रयेषु in all the water bodies अनेकवत् (भाति) appears as though many तथा similary आत्मा the Self एकः अपि even though one सर्व-क्षेत्रेषु in all the bodies अनेकवत् भाति appears as though many

 

Verse-53

 

भानोः-अन्य इव-आभाति जलभानुः-जले यथा ।

आत्मनः-अन्य इव-आभासः भाति बुद्धौ तथा-आत्मनः ॥५३॥

 

यथा भानोः अन्य इव जलभानुः जले आभाति ।

तथा आत्मनः अन्य इव बुद्धौ आत्मनः आभासः भाति ॥

 

यथा just as भानोः अन्य इव as though different from the sun जलभानुः the water sun जले in the water आभाति shines

तथा similarly आत्मनः अन्य इव as though different from the Self बुद्धौ in the intellect आत्मनः आभासः भाति the reflection of the Self shines

 

Verse-54

 

बिम्बं विना यथा नीरे प्रतिबिम्बः भवेत्-कथम् ।

विना-आत्मानं तथा बुद्धौ चिदाभासः भवेत्-कथम् ॥५४॥

 

यथा बिम्बं विना नीरे प्रतिबिम्बः कथम् भवेत्, तथा

आत्मानं विना बुद्धौ चिदाभासः कथम् भवेत् ॥

 

यथा just as बिम्बं विना without the oringinal image नीरे in the water प्रतिबिम्बः the reflected image कथम् भवेत् how can it be तथा similarly आत्मानं विना without the Self बुद्धौ in the intellect चिदाभासः the reflected consciousness कथम् भवेत् how can it be

 

Verse-55

 

प्रतिबिम्ब-चलत्व-आद्याः यथा बिम्बस्य कर्हिचित् ।

न भवेयुः-तथा-आभास-कर्तृत्वअ-आद्याः-तु न-आत्मनः ॥५५॥

 

यथा प्रतिबिम्ब-चलत्व-आद्याः बिम्बस्य न कर्हिचित् भवेयुः,

तथा आभास-कर्तृत्व-आद्याः तु आत्मनः न (भवेयुः) ॥

 

यथा just as प्रतिबिम्ब-चलत्व-आद्याः the wavering, etc. of the reflected image बिम्बस्य न is not of the original image कर्हिचित् भवेयुः न cannot be whatsoever तथा similarly आभास-कर्तृत्व-आद्याः तु indeed the fallacies of doership, etc. आत्मनः न (भवेयुः) cannot be of the Self

 

Verse-56

 

जले शैत्य-आदिकं यद्वत्-जल-भानुं न संस्पृशेत् ।

बुद्धेः कर्म-आदिकं तद्वत्-चिदाभासं न संस्पृशेत् ॥५६॥

 

यद्वत् जले शैत्यआदिकं जलभानुं न संस्पृशेत्, तद्वत् बुद्धेः कर्मआदिकं चिदाभासं न संस्पृशेत् ॥

 

यद्वत् just as जले in the water शैत्यआदिकं coldness, etc. जलभानुं the water sun न संस्पृशेत् do not affect तद्वत् similarly बुद्धेः of the intellect कर्मआदिकं activites, etc. चिदाभासं the reflected consciousness न संस्पृशेत् do not affect

 

Verse-577

 

बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।

चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥५७॥

 

बुद्धेः कर्तृत्व-भोक्तृत्व-दुःखित्व-आद्यै:-तु संयुतः ।

चिदाभासः विकारि-इव शर-अवस्थ-अम्बु-भानु-वत् ॥५७॥

 

बुद्धेः कर्तृत्व-भोक्तृत्व-दुःखित्व-आद्यै: संयुतः चिदाभासः तु विकारि-इव (भाति), शर-अवस्थ अम्बु-भानु-वत् ॥

 

बुद्धेः of the intellect कर्तृत्व-भोक्तृत्व-दुःखित्व-आद्यै: doership, enjoyership, suffering, etc. संयुतः attached चिदाभासः तु reflected consciousness indeed विकारि-इव as though changing (भाति) appears शरावस्थ situated in the water अम्बु-भानु-वत् like the water sun

 

Verse-58

 

शर-अवस्थ-उदके नष्टे तत्-स्थः भानुः-विनष्टवत् ।

बुद्धेः-लये तथा सुप्तौ नष्टवत्-प्रतिभाति-अयम् ॥५८॥

 

(यथा) शरावस्थ-उदके नष्टे तत्-स्थः भानुः विनष्टवत् (भाति), तथा सुप्तौ बुद्धेः लये नष्टवत् प्रतिभाति अयम् (आत्मा) ॥

 

(यथा) just as शरावस्थ-उदके नष्टे when the water in the lake is lost तत्-स्थः भानुः विनष्टवत् (भाति) it appears as though the sun in the water is lost तथा similarly सुप्तौ during sleep बुद्धेः लये in the inactivity of the mind नष्टवत् as though lost प्रतिभाति appears अयम् (आत्मा) this Self

 

Verse-59

 

जलस्थ-अकं जलं च-ऊर्मिं भासयन्-भाति भास्करः ।

बुद्धेः आत्मा-आभासं कर्तृत्व-आदीन्-अयं तथा ॥५९॥

 

भास्करः जलस्थ-अकं जलं ऊर्मिं च भासयन् भाति । तथा अयं आत्मा आभासं धियं बुद्धेः कर्तृत्व-आदीन् (भासयन् भाति) ॥

 

भास्करः the sun जलस्थ-अकं जलं the ripples in water ऊर्मिं च and the waves भासयन् illuminating भाति shines तथा similarly अयं this आत्मा Self आभासं धियं reflecting intellect बुद्धेः कर्तृत्व-आदीन् doership, etc. of the intellect (भासयन्) illuminating (भाति) shines

 

Verse- 60

 

मेघ-अवभासकः भानुः-मेघच्छन्नः-अवभासते ।

मोह-अवभासकः-तद्वत्-मोहच्छन्नः विभाति-अयम् ॥६०॥

 

भानुः मेघ-अवभासकः मेघच्छन्नः अवभासते । तद्वत् अयम् (आत्मा)मोह-अवभासकः मोहच्छन्नः विभाति ॥

 

भानुः the sun मेघ-अवभासकः is the illuminator of the clouds मेघच्छन्नः the overspread of clouds अवभासते appears (is the illuminated) तद्वत् similarly अयम् (आत्मा) this Self मोह-अवभासकः is the illuminator of delusion मोहच्छन्नः the overspread of delusions विभाति appears (is the illuminated)

 

Verse- 61

 

भास्यं मेघादिकं भानुः-भासयन्-प्रतिभासते ।

तथा स्थूलादिकं भास्यं भासयन्-प्रतिभाति-अयम् ॥६१॥

 

भानुः भासयन्, मेघादिकं भास्यं प्रतिभासते ।

तथा अयम् (आत्मा) भासयन् स्थूलादिकं भास्यं प्रतिभाति ॥

 

भानुः भासयन् with the sun illuminating भास्यं मेघादिकं the illuminated clouds etc. प्रतिभासते appears (are visible) तथा similarly अयम् (आत्मा) भासयन् with this Self illuminating भास्यं स्थूलादिकं the illuminated gross (body), etc. प्रतिभाति appears

 

Verse- 62

 

सर्व-प्रकाशकः भानुः प्रकाश्यैः-न-एव दूष्यते ।

सर्वप्रकाशकः हि-आत्मा सर्वैः-तद्वत्-न दूष्यते ॥६२॥

 

सर्व-प्रकाशकः भानुः प्रकाश्यैः न दूष्यते एव ।

तद्वत् सर्वप्रकाशकः आत्मा सर्वैः न हि दूष्यते ॥

 

सर्व-प्रकाशकः all-illuminator भानुः sun प्रकाश्यैः by the light न दूष्यते एव is not seen at all तद्वत् similarly सर्वप्रकाशकः all-illuminator आत्मा Self सर्वैः by all न हि दूष्यते is not seen indeed

 

Verse- 63

 

मुकुर-स्थं मुखं यद्वत्-मुखवत्-प्रथते मृषा ।

बुद्धि-स्थ-आभासकः-तद्वत्-आत्मवत्-प्रथते मृषा ॥६३॥

 

यद्वत् मुकुर-स्थं मुखं मुखवत् मृषा प्रथते, तद्वत् बुद्धि-स्थः आभासकः आत्मवत् मृषा प्रथते ॥

 

यद्वत् just as मुकुर-स्थं situated in the mirror मुखं face मुखवत् as though a face मृषा falsely प्रथते appears तद्वत् similarly बुद्धि-स्थः situated in the intellect आभासकः the reflection (of consciousness) आत्मवत् as though the Self मृषा falsely प्रथते appears

 

Verse- 64

 

मुकुरस्थस्य नाशेन मुख-नाशः भवेत्-कथम् ।

बुद्धिस्थ-आभास-नाशेन नाशः न-एव-आत्मनः क्वचित् ॥६४॥

 

मुकुरस्थस्य नाशेन मुख-नाशः कथम् भवेत् । बुद्धिस्थ-आभास-नाशेन आत्मनः नाशः न क्वचित् एव (भवेत्) ॥

 

मुकुरस्थस्य नाशेन by the destruction of the reflected image on the mirror मुख-नाशः the destruction of the face कथम् भवेत् how can it be बुद्धिस्थ-आभास-नाशेन by the destruction of the reflection (of consciousness) in the intellect आत्मनः नाशः the destruction of the Self न क्वचित् एव (भवेत्) does not happen at all

 

Verse- 65

 

ताम्र-कल्पित-देवादि:-ताम्रात्-अन्य इव स्फुरेत् ।

प्रतिभासि-आदि-रूपेण-तथा-आत्म-उत्थम्-इदं जगत् ॥६५॥

 

(यथा) ताम्र-कल्पित देवादि: ताम्रात् अन्य इव स्फुरेत्, तथा आत्म-उत्थम् प्रतिभांसि-आदि इदं जगत् रूपेण (स्फुरेत्) ॥

 

(यथा) just as ताम्र-कल्पित देवादि: the deities imagined (engraved) on copper ताम्रात् अन्य इव as though different from copper स्फुरेत् appear तथा similarly आत्म-उत्थम् प्रतिभांसि-आदि the shimmerings, etc. arising from the Self इदं जगत् रूपेण in the form of this world (स्फुरेत्) appear

 

Verse- 66

 

ईश-जीवात्मवत्-भाति यथा-एकम्-अपि ताम्रकम् ।

एक:-अपि-आत्मा तथा-एव-अयम्-ईश-जीवादिवत्-मृषा ॥६६॥

 

यथा ताम्रकम् एकम् अपि ईश-जीवात्मवत् भाति, तथा एव अयम्

आत्मा एक: अपि ईश-जीवादिवत् मृषा (भाति) ॥

 

यथा just as ताम्रकम् एकम् अपि even though the copper is one ईश-जीवात्मवत् भाति appears (multiple) as though god and man तथा एव similarly अयम् आत्मा this Self एक: अपि even though one ईश-जीवादिवत् as though god, man, etc. मृषा falsely (भाति) appears

 

Verse- 67

 

यथा-ईश्वर-आदि-नाशेन ताम्र-नाशः न विद्यते ।

तथा-ईश्वर-आदि-नाशेन नाशः न-एव-आत्मनः सदा ॥६७॥

 

यथा ईश्वर-आदि नाशेन ताम्र-नाशः न विद्यते, तथा एव ईश्वर-आदि नाशेन आत्मनः नाशः सदा न (विद्यते) ॥

 

यथा just as ईश्वर-आदि नाशेन by the destruction of god, etc. (engraved on copper) ताम्र-नाशः न विद्यते the copper is not destroyed तथा एव similarly ईश्वर-आदि नाशेन by the destruction of god, etc. आत्मनः नाशः destruction of the Self सदा न (विद्यते) never occurs

 

Verse- 68

 

अध्यस्तः रज्जु-सर्पः-अयं सत्यवत्-रज्जु-सत्तया ।

तथा जगत्-इदं भाति सत्यवत्-स्वात्म-सत्तया ॥६८॥

 

(तथा) रज्जु-सत्तया अयं रज्जु-सर्पः सत्यवत् अध्यस्तः (अस्ति), तथा स्वात्म-सत्तया इदं जगत् सत्यवत् भाति ॥

 

(यथा) just as रज्जु-सत्तया due to the existence of the rope अयं रज्जु-सर्पः this rope-snake सत्यवत् अध्यस्तः (अस्ति) is imagined to exist तथा similarly स्वात्म-सत्तया due to the existence of the Self इदं जगत् this world सत्यवत् भाति appears as though it exists

 

Verse- 69

 

अध्यस्त-अहेः-अभावेन रज्जु:-एव-अवशिष्यते ।

तथा जगत्-अभावेन सदा-आत्मा-एव-अवशिष्यते ॥६९॥

 

(यथा) अध्यस्त अहेः अभावेन रज्जु: एव अवशिष्यते, तथा जगत्-अभावेन आत्मा एव सदा अवशिष्यते ॥

 

(यथा) just as अध्यस्त अहेः अभावेन by the disappearance of the superimposed snake रज्जु: एव अवशिष्यते the rope alone remains तथा similarly जगत्-अभावेन by the disappearance of the world आत्मा एव the Self alone सदा अवशिष्यते remains always

 

Verse- 70

 

स्फटिके रक्तता यद्वत्-उपाधेः-नीलता-अम्बरे ।

यथा जगत्-इदं भाति तथा सत्यम्-इव-अद्वये ॥७०॥

 

यद्वत् स्फटिके उपाधेः रक्तता, यथा (च) अम्बरे नीलता, तथा इदं जगत् अद्वये (आत्मनि) सत्यम्-इव भाति ॥

 

यद्वत् just like स्फटिके in the crystal उपाधेः रक्तता the redness of the nearby object यथा (च) and just like अम्बरे in the sky नीलता blueness तथा similarly इदं जगत् this world अद्वये (आत्मनि) in the non-dual Self सत्यम्-इव भाति (falsely) appears as though real

 

Verse-71 71

 

स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा ।

तथा जगत्-इदं मिथ्या एकस्मिन्-अद्वये मयि ॥७१॥

 

यथा स्फटिके रक्तता मिथ्या (अस्ति), खे (च) नीलता मृषा (अस्ति), तथा एकस्मिन् अद्वये मयि इदं जगत् मिथ्या (अस्ति) ॥७१॥

 

यथा just as स्फटिके in the crystal रक्तता redness मिथ्या (अस्ति) is unreal खे (च) and in the sky नीलता blueness मृषा (अस्ति) is false तथा similary एकस्मिन् अद्वये मयि in the singular non-dual Me इदं जगत् this world मिथ्या (अस्ति) is unreal

 

Verse- 72

 

जीव-ईश्वर-आदि-भावेन भेदं पश्यति मूढ-धीः ।

निर्भेदे निर्विशेषे-अस्मिन्-कथं भेदः भवेत्-ध्रुवम् ॥७२॥

 

मूढ-धीः जीव-ईश्वर-आदि-भावेन ध्रुवम् भेदं पश्यति । निर्भेदे निर्विशेषे अस्मिन् भेदः कथं भवेत् ॥

 

मूढ-धीः the foolish intellect जीव-ईश्वर-आदि-भावेन due to sentiments of man, god, etc. ध्रुवम् भेदं पश्यति sees external differences निर्भेदे in the non-different निर्विशेषे attributeless अस्मिन् Self भेदः difference कथं भवेत् how can it be

 

Verse- 73

 

लिङ्गस्य धारणात्-एव शिवः-अयं जीवतां व्रजेत् ।

लिङ्ग-नाशे शिवस्य-अस्य जीवता-वेशता कुतः ॥७३॥

 

शिवः लिङ्गस्य धारणात् एव अयं जीवतां व्रजेत् । लिङ्ग-नाशे अस्य शिवस्य जीवता-वेशता कुतः ॥

 

शिवः लिङ्गस्य धारणात् एव only because Shiva (auspicious divinity) supports the body अयं this जीवतां life व्रजेत् moves about लिङ्ग-नाशे when the body is destroyed अस्य शिवस्य of this Shiva जीवता-वेशता कुतः where is the life masquerade

 

Verse- 74

 

शिव एव सदा जीवः जीव एव सदा शिवः ।

वेत्त्ति-ऐक्यम्-अनयोः-यः-तु सः आत्म-ज्ञः न च-इतरः ॥७४॥

 

सदा शिव एव जीवः (अस्ति) । सदा जीव एव शिवः च (अस्ति) । यः अनयोः ऐक्यम् वेत्त्ति सः तु आत्मज्ञः, न इतरः (अस्ति) ॥

 

सदा always शिव Shiva (auspicious divinity) एव alone जीवः (अस्ति) is the jīva (living being) सदा च and always जीव the jīva एव alone शिवः (अस्ति) is Shiva यः whoever अनयोः of these two ऐक्यम् oneness वेत्त्ति knows सः he तु indeed आत्मज्ञः is the knower of the Self न इतरः च (अस्ति) and not the others

 

Verse- 75

 

क्षीर-योगात्-यथा नीरं क्षीरवत्-दृश्यते मृषा ।

आत्म-योगात्-अनात्मा-अयम्-आत्मवत्-दृश्यते तथा ॥७५॥

 

यथा नीरं क्षीर-योगात् क्षीरवत् मृषा दृश्यते, तथा अयम् अनात्मा आत्म-योगात् आत्मवत् दृश्यते ॥

 

यथा just as नीरं water क्षीर-योगात् due to association with milk क्षीरवत् as though milk मृषा falsely दृश्यते appears तथा similarly अयम् this अनात्मा non-self आत्म-योगात् due to association with the Self आत्मवत् as though the Self दृश्यते appears

 

Verse- 76

 

नीरात्-क्षिरं पृथक्-कृत्य हंसः भवति न-अन्यथा ।

स्थूलादेः स्वं पृथक्-कृत्य मुक्तः भवति न-अन्यथा ॥७६ ॥

 

हंसः नीरात् क्षिरं पृथक्-कृत्य भवति, न अन्यथा । मुक्तः स्थूलादेः स्वं पृथक्-कृत्य भवति न अन्यथा ॥

 

हंसः the swan नीरात् from water क्षिरं milk पृथक्-कृत्य भवति having separated, exists न अन्यथा not otherwise मुक्तः the Liberated soul स्थूलादेः from the gross (body) etc. स्वं the Self पृथक्-कृत्य भवति having separated, exists न अन्यथा not otherwise

 

Verse- 77

 

क्षीर-नीर-विवेक-ज्ञ: हंस एव न च-इतरः ।

आत्म-अनात्म-विवेक-ज्ञः यतिः-एव न च-इतरः ॥७७॥

 

क्षीर-नीर-विवेक-ज्ञ: हंस एव न च इतरः ।आत्म-अनात्म-विवेक-ज्ञः यतिः एव न च इतरः ॥

 

क्षीर-नीर-विवेक-ज्ञ: the knower of discrimination between milk and water हंस एव is the swan alone न च इतरः and not the others आत्म-अनात्म-विवेक-ज्ञः knower of discrimination between Self and non-self यतिः एव is the sage alone न च इतरः and not the others

 

Verse- 78

 

अध्यस्त-चोरजः स्थाणोः-विकारः स्यात् न हि क्वचित् ।

न-आत्मनः निर्विकारस्य विकारः विश्वजः-तथा ॥७८॥

 

चोरजः-अध्यस्त स्थाणोः विकारः क्वचित् न हि स्यात् । तथा विश्वजः निर्विकारस्य आत्मनः विकारः न (स्यात्) ॥

 

चोरजः-अध्यस्त स्थाणोः in the trunk of a tree which his mistaken for a thief विकारः क्वचित् न हि स्यात् there is no modification whatsoever तथा similarly विश्वजः of the Omiscient निर्विकारस्य आत्मनः of the Immutable Self विकारः न (स्यात्) there is no modification

 

Verse- 79

 

ज्ञाते स्थाणौ कुतः-चोर:-चोर-अभावे भयं कुतः ।

ज्ञाते स्वस्मिन्-कुतः विश्वं विश्व-अभावे कुतः-अखिलम् ॥७९॥

 

स्थाणौ ज्ञाते चोर: कुतः । चोर-अभावे भयं कुतः । स्वस्मिन् ज्ञाते विश्वं कुतः । विश्व-अभावे अखिलम् कुतः ॥

 

स्थाणौ ज्ञाते when the trunk of the tree is known चोर: कुतः where is the thief चोर-अभावे when the thief is not there भयं कुतः where is the fear स्वस्मिन् ज्ञाते when the Self is known विश्वं कुतः where is the world विश्व-अभावे when the world is not there अखिलम् कुतः where is everything

 

Verse- 80

 

गुण-वृत्ति-त्रयं भाति परस्पर-विलक्षणम् ।

सत्यात्म-लक्षणे यस्मिन्-सः एव-अहं निरंशकः ॥८०॥

 

यस्मिन् सत्यात्म-लक्षणे परस्पर-विलक्षणम् गुण-वृत्ति-त्रयं भाति,

निरंशकः सः एव अहं ॥

 

यस्मिन् सत्यात्म-लक्षणे in whose true nature of the Self परस्पर-विलक्षणम् the mutually exclusive गुण-वृत्ति-त्रयं three fundamental qualities of nature (purity, activity and inertia) and the three states (waking, dreaming and sleeping) भाति appear निरंशकः the Indivisible सः He एव alone अहं I am

 

Verse- 81

 

देह-त्रयम्-इदं भाति यस्मिन्-ब्रह्मणि सत्य-वत् ।

तत्-एव-आह परं ब्रह्म देह-त्रय-विलक्षणः ॥८१॥

 

यस्मिन् ब्रह्मणि इदं देह-त्रयम् सत्य-वत् भाति तत् देह-त्रय-विलक्षणः एव परं ब्रह्म आह ॥

 

यस्मिन् ब्रह्मणि in which Brahman इदं this देह-त्रयम् trio of bodies  सत्य-वत् as though real भाति appears तत् that देह-त्रय-विलक्षणः एव different from the three bodies परं Ulitmate ब्रह्म आह is called Brahman

 

Verse- 82

 

जाग्रत्-आदि-त्रयं यस्मिन्-प्रत्यक्-आत्मनि सत्य-वत् ।

सः एव-अहं परं ब्रह्म जाग्रत्-आदि-विलक्षणः ॥८२ ॥

 

यस्मिन् प्रत्यक्-आत्मनि जाग्रत्-आदि-त्रयं सत्य-वत् (भाति), 

सः जाग्रत्-आदि-विलक्षणः परं ब्रह्म एव अहं (अस्मि) ॥

 

यस्मिन् in which प्रत्यक्-आत्मनि inner Self जाग्रत्-आदि-त्रयं the trio of waking, etc. सत्य-वत् as though real (भाति) appears 

सः he जाग्रत्-आदि-विलक्षणः different from waking, etc. परं ब्रह्म एव the Ulitmate Brahman alone अहं (अस्मि) I am

 

Verse- 83

 

विश्व-आदिक-त्रयं यस्मिन्-परम-आत्मनि सत्य-वत् ।

सः एव परम-आत्मा-अहं विश्व-आदिक-विलक्षणः ॥८३ ॥

 

यस्मिन् परम-आत्मनि विश्व-आदिक-त्रयं सत्य-वत् (भाति),

सः विश्व-आदिक-विलक्षणः परम-आत्मा एव अहं (अस्मि) ॥

 

यस्मिन् in which परम-आत्मनि Ultimate Self विश्व-आदिक-त्रयं the trio of Vishva (Vishva, Taijasa and Prājna) सत्य-वत् as though real (भाति) appears सः he विश्व-आदिक-विलक्षणः different from Vishva, etc. परम-आत्मा एव Ultimate Self alone अहं (अस्मि) I am

 

Verse- 84

 

विराट्-आदि-त्रयं भाति यस्मिन्-साक्षिणि सत्य-वत् ।

सः एव सत्-चित्-आनन्द-लक्षणः-अहं स्वयं-प्रभः ॥८४॥

 

यस्मिन् साक्षिणि विराट्-आदि-त्रयं सत्य-वत् भाति, 

सः सत्-चित्-आनन्द-लक्षणः स्वयं-प्रभः एव अहं (अस्मि) ॥

 

यस्मिन् साक्षिणि in which witness विराट्-आदि-त्रयं the trio of Virat, etc. (Virat, Hiranyagarbha and Ishwara) सत्य-वत् as though real भाति appears  सः he सत्-चित्-आनन्द-लक्षणः of the nature of existence-consciousness-bliss स्वयं-प्रभः एव self-luminous alone अहं (अस्मि) I am

 

Prosody (Chandas)

 

Advaitānubhūtiḥ is composed in the Anushtubh chanda (metre).

 

Chanting (audio file in mp3 format)

 

Comments